पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू०७॥ . प्रथम काण्डम् . (३) भावार्थ-(दूत ) का अर्थ शीघ्रगामी और सन्तापकारी है, जैसे दूत शीघ्र चल कर संदेश पहुंचाता है वैसे ही विजुली रूप अग्नि शरीरों में प्रविष्ट होकर वेग उत्पन्न करता है अथवा काष्ठ श्रादि को जलाता है, इसी प्रकार अग्नि के समान तेजखो और प्रतापी राजा अपनी प्रजा की दशा को जान कर यथोचित न्याय करता और दुष्टों को दण्ड देता है ॥६॥ त्वमग्ने यातुधानानुपबहाँ इहा वह । अथै'षामिन्द्रो वजेणापि शीर्षाणि वृश्चतु ॥ ७॥ त्वम् । अश। यातु-धानोन् । उप-बद्धान् । इह । प्रा । वहु । अर्थ । एषास्। इन्द्रः। वजेण। अपिाशीर्षाणि । वृश्चतु ॥ ७ ॥ ___ भाषार्थ-(अग्ने) हे अग्नि ! (त्वम्) तू (उप बद्धान्) दृढ़ यांधे हुये (यातु- धानान्) दुःखदायी राक्षसों को (इह) यहां पर (प्रावह) लेना। (अथ) और (इन्द्रः) वायु (वजण) कुल्हाड़े से (एषाम् ) इनके (शीर्षाणि) मस्तकों को (अपि) भी (श्चतु) काट डाले ॥७॥ भावार्य अग्नि के समान प्रतापी और (इन्द्र) वायु के समान वेगवान् राजा उत्पातियों को कारागार में डाल दे और उनके सिर उड़ा दे । • इसी प्रकार सब मनुष्य आध्यात्म विषय में आत्मा को सेनानी, और लोभ, गतो-क्त । यद्वा टुदु उपतापे-क दीर्घश्च । दवति गच्छति दुनोत्युपतापयतीति दूतः । बाहिरः, सन्देशहरः । संतापकः । अग्निः । अन । अग्निवत् तेजस्विन् राजन् । यातु-धानान् । म०१ । पीडाप्रदान् । विलापय । म०२। विलापयुक्तान् कुरु, रोदय । ७-यातु-धानान् । म० १ पीड़ाप्रदान् । उप-बद्धान् । बन्ध बन्धने-क्त- दृढ़वन्धनयुक्तान् । इह । निपातस्य च । पा०६।३।१३६। इति दीर्घः। अत्र । अथ । च । तदनन्तरम् । एषास् । यातुधानानाम् । इन्द्रः। १ ।२।३। वायुः। वायुवद् वेगवान् । परमैश्वर्यवान् ॥ वजेण । ऋनेन्द्रानवअविन० । उ० २१ २८ । इति वजगतो-रन् । कुलिशेन, कुठारेण । अपि । एव.अवश्यम्। शीर्षाणि । शीपश्च्छन्दसि । पा०६।१।६० । इति शिरः शब्दय शीर्षम्