पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३८) अथर्ववेदभाष्ये मोह, आदि को शत्रु, और गृहस्थिति में गृहपति को सेनापति और विनों को बैरी मान कर योग्य व्यवहार करें। - सूक्तम् ॥८॥ १-४ ॥ अग्निः सोमश्च देवते । १-३ अनुष्टुप् ८४४, ४ विष्ट १९४४ अक्षराणि ॥ सेनापतिलक्षणानि सेनापति के लक्षण ॥ . इदं हुविर्यातुधानान् नदी फेमिवा वहत् । य इदं स्त्री पुमानकरिह स स्तुवतां जनः ॥ १ ॥ इदम् । हुविः । यातु-धानान् । नदी। फेर्नम् इव । श्रा। वहुत् । यः । इदस् । स्त्री। पुमान् । अकः । इह । सः । स्तुवताम् । जनः ॥१॥ भाषार्थ-(इदम् ) यह (हविः) [हमारी] भक्ति (यातुधानान् ) राक्षसों को (आघहत् ) ले आवे, (इव ) जैसे (नदी) नदी (फेनम् ) फेन को। (यः) जिस किसी (पुमान् ) मनुष्य ने अथवा (स्त्री) स्त्री ने (इदम् ) इस [पापकर्म] को (अका) किया है (सः जनः) वह पुरुष (स्तुयताम् ) [ तेरी] स्तुति करे ॥१॥ भावार्थ-प्रजा की पुकार सुनकर जब गजा दुष्टोंको पकड़ता है,अपराधी स्त्री और पुरुष अपने अपराध को अंगीकार कर लेते और उस प्रतापी राजा की स्तुति करते हैं ॥१॥ आदेशः। शिरांसि, मस्तकानि । वृश्चत । ओवश्चू छेदने, तुदादित्वात् शः। छिनस्तु ॥ । १-इदम् । प्रस्तुतं, क्रियमाणम् । हविः।१।४।३।दानम् । भक्तिः। आवाहनम् । यातु-धानान् । १।७।१ । पीडाप्रदान राक्षसान् । नदी। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः । पा०३।१।१३४ । इति पद ध्वनौ-पचाय। गणे नदद् इति पाठात् टित्त्वात्-डीए । नदति प्रवाहवेगेन शददायत इति । नद्यः