पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- सू०८॥ प्रथमं काण्डसू। (३६) . (स्त्री) शब्द का अर्थ संग्रह करने हारी वा स्तुति योग्य, और [ पुमान् ] का अर्थ रक्षक वा पुरुषार्थी है। अयं स्तु'वान आगमदिमं स्म प्रति हर्यत । वृहस्पते वश लब्ध्वाग्नीषोमावि विध्यतम् ॥ २॥ अयम् । स्तुवानः। ना। अगमत्।मम् । स्म । प्रति । हुर्य तु । वृहस्पते । वर्श । लुब्ध्वा । अनीषोमा। वि। विध्यतम् ॥२॥ भाषार्य-(अयम्) यह [शत्रु] (स्तुवानः) स्तुति करता हुआ (आ- अगमत् ) आया है, (इमम् ) इसका (स्म) अवश्य (प्रति हर्यत) तुम सब स्वागत करो। (वृहस्पते) है बड़े बड़ों के रक्षक राजन् ! दूसरे वैरी को] (वशे) वश में (लब्ध्वा ) लाकर [वर्तमान हो], (अग्नीपोमा=o-मौ) हे अग्नि और चन्द्रमा तुम दोनों [अन्य वैरियों को] (वि) अनेक भांति से (विध्यतम् ) ताड़ों ॥ २॥ कस्मात् नदना भवन्ति शब्दवत्यः-निरु०२।२४ानदनशीला,सरित्,तरङ्गिणी। फेनम् । फेनमीनी । उ० ३।३। इति स्फायी वृद्धौ-नक,फेशब्दादेशः । स्फायते पर्धते स फेनः । हिण्डीरम् , समुद्रफेनम् । आ+वहत् । वह प्रापणे-लेट् । आनयेत् । स्नी । स्तायतेहूद। उ०४।१६६ । इति स्त्यै संहतो, ध्वनी-इट, टीप । स्त्यायति शब्दयति गृहणाति वा गुणान् सा । यद्धा, ष्टुम् स्तुतौ-डूट । डीप् । स्तौति गुणान् वा स्तृयते सा स्त्री । नारी । पुमान् । पातेईमसुन् । उ०४॥ १७८ इति पा रक्षणे डुमसुन्। डित्वात् टिलोपः। पातीति पुमान् मनुष्या, पुरुषः । अकः। डुकृञ् करणे-लुङ । हल्ङ्याभ्यो दीर्घात् । पा०६।१।६८ । इति ति इत्यस्य इकार लोपे तलोपः । अकापीत् । स्तुवताम् । ष्टुञ् स्तुतौ- लोट छन्दसि शः। स्तुतिं करोतु । जनः । जनी प्रादुर्भावे, या जन जनने-अच। जायते जनयति चास जनः । लोकः । २-अयम् । शत्रुः । स्तुवानः। ञ् स्तुतौ-शानच् । युष्मान् स्तुवन् । आ+अगमत् । गम्लु गतौ-लुङ् । आगतवान् । इमम् । शत्रुम् । स्म । अवश्यम्. प्रीत्या । प्रति+हर्यत । हर्य गतिकान्त्योः लोट् । यूयं प्रतिकाम- ध्वम् , स्वक्रीयत्वेन परिगृहणीत। वृहस्पते । तहतोः करपत्योश्चोरदेवतयोः