पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४०) अथर्ववेदभाप्ये मु०८। भावार्थ- मो शत्रु राजा को प्रभुन्य मानकर शरणागत हो, राजा और कर्मचारी उसका स्वागत करें। प्रतापी राजा दूसरे वैरी को शमदम आदि से अपने आधीन रक्खे । और अन्य वैरियों को (अग्नीप्योमा) देने में अग्नि सा प्रचंड और न्याय करने में (सोम) चन्द्रमा सा शान्त स्वभाव रहे ॥२॥ . यातुधानस्य सोमप जहि प्रजां नयस्व च । नि स्तु वानस्य पात्य परमक्ष्युतावरम् ॥ ३ ॥ यातु-धान'स्य । सोम-प । जहि । प्र-जास् । नयस्व । चु । निः। स्तुवग्नस्य । पात्य । परम् । अक्षि । उत । भवरम् ॥३॥ भाषार्य---(सोमप) हे अमृत पीने हारे [राजन् न (यावृधानस्य) पीड़ा देने हारे पुरुष के (प्रजाम् ) मनुष्यों को (जाहि) मार, (च) और (नयस्व) लेथा। (निस्तुयानस्य) अपस्तुति [निन्दा] करते हुये शित्रु की] (परम् ) उत्तम् [हदय] सुट तलोपश्च । वार्तिकम् , पा०६।१।१५७ ॥ इति घृहत् + पतिः, सुत् भागमः, तकारलोपश्च । हे वृत्तां महतां विदुपां पालयितः, बिद्धन राजन् !। वशे । वशिरण्योरुपसंख्यानम् । वा० 1 पा० ३।३।१०। इति वश स्पृहायां-अप । अधीनत्वे, आयत्ततायाम् । लब्ध्वा । लभ प्राप्ती-रत्वा बानीयाप्राप्य [अन्य शत्रु तिष्ठ, इति शेषः] । अनीपोमा । अग्नि श्च सोमश्चेति द्वन्दे । ईदग्नेः सोमवरुणयोः । पा०६।३ । २७ । इति ईत्त्वम् । अग्नेः स्तुरस्तोमसोमाः ! पा० =1३1२ 1 इति पत्वम् । सुपा सुजुक्छ । पा०७१ ११३८ । इति पूर्वसर्वणा- दीर्घः । प्रतिस्तुसुहुधृक्षिः । उ० १ १ १४० । इति पु ऐश्वर्यप्रसवयोः-मन् । सवति ऐश्वर्य हेतु भवतीति, यता सपति सौति अमृतमुत्पादयतीति सोमः । वायुः। चन्द्रः । बलवर्धकौपधविशेषः। अमृतम् । अग्निः। अग्निवत् तेजः । वायुः, वायुवद् वेगः, अथवा चन्द्रयत् प्रजायै शान्तिप्रदगुणः । अनेन लेनापति. गुणद्वयवर्णनम् । वि । विविधम् । विध्यतम् । व्यधताइन-लोट । युवां ताडय- तम् अन्य पापात्मानम् ॥ ३-यातु-धानस्य । ११७११ । पीडाप्रदस्य । सोम-प । आतोऽनुपस- गें कः । पा०३।२।३ । इति सोम + पा पामे-क । हे अमृतस्य पातः ! जहि ।