पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४२) अथर्ववेदभाष्ये सू०६॥ है। (अग्ने) हे अग्निरूप राजन् ! (ब्रह्मणा) वेद शान [वा अन्न वा धन]से (वावृ- धानः) बढ़ता हुआ (त्वम्) तू (तान् ) उनकी और (एषाम् ) इनकी (शत- तहम् ) सैकड़ों प्रकार की हिंसा को (जहि) नाश कर ॥ ४॥ भावार्थ-अग्नि के समान तेजस्वी महाबली राजा गुप्त उपद्रवियों का खोज करे और उनको यथा नीति कड़े कड़े दण्ड देकर प्रजा में शान्ति रक्खे ॥

सूक्तम् ॥

१-४॥ १, २ विश्वे देवा देवताः, ३, ४ अग्निदेवता। विष्टप छन्दः ११४४ अक्षराणि ॥ सर्वसम्पत्तिप्रयत्नोपदेशः-- सघ सम्पत्तियों के लिये प्रयत्न का उपदेश । अस्मिन् वसु वसंत्री धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः । इममादित्या उत विश्वै च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥ १ ॥ अस्मिन् । वसु' । वसवः । धारयन्तु । इन्द्रः। पूषा। वरुणः । मित्रः । अग्निः । दुभम् । भादित्याः। उत। विश्वै ।च। देवाः । उत्-तरस्मिन् । ज्योतिषि । धारयन्तु ॥१॥ वेत्थ । विद शाने-लम् । त्वं जानासि । गुहा । गुपधज्ञामीकिरः कः ।पा०३। १ । १३५ । इति गुड संवरणे-क,टाप् च । गृहति रक्षतीति । सुपां सुलुक । पा० ७।१।३६ । इति विभक्तिलोपः । गुहायाम, गहू, गहरे, गुप्तस्थाने । सताम् । अस सत्तायां-शत् । विद्यमानानाम् । निवसताम् । अविणाम् । १७ । ३ । अदनशीलानां, उदरपोषकाणाम् । जात-वेदः । १।७।२। हे जातविद्य ! ब्रह्मणा । वृहे!ऽच्च । उ०४ । १४६ । इति बृहि वृद्धौ-मनिन , नकारस्य अकारः, रत्वं च । ब्रह्म अन्नम्-निघ० २१७ । तथा, धनम्-निघ० २ । १० । वेदेन । वेदज्ञानेनं । परमेश्वरेण । ववृधानः । वृधु वृद्धौ-लिटः कानन्, छन्दसि दीर्घः । प्रवृद्धः। जहि । म०३। मारय । शत- तर्हस् । शतं बहु- नाम-निघ०३।१।तुह हिंसायाम-घ । बहुविधहिंसनम् ॥