पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू०। प्रथमं काण्डस्। भाषार्य-(वसवः ) प्राणियों के वसानेवाले वा प्रकाशमान, श्रेष्ठ देवता [अर्थात् ] ( इन्द्रः) परमेश्वर वा सूर्य, (पूषा) पुष्टि करने वाली पृथिवी, ( वरुणः ) मेघ, (मित्रः) वायु, और (अग्निः) आग, (अस्मिन् ) इस पुरुष मैं [ मुझ में ] (वसु) धनको (धारयन्तु) धारण करें। (आदित्याः ) प्रकाश- वाले [बड़े विद्वान् शूरवीर पुरुप] (उत च ) और भी (विश्वे ) सब (देवाः) व्यवहार जाननेहारे माहात्मा ( इमम् ) इसको [ मुझको ] ( उत्तरस्मिन्) अति उत्तम (ज्योतिषि ) ज्योति में ( धारयन्तु ) स्थापित करें ॥ १॥ . भावार्थ-चतुर पुरुषार्थी मनुष्य के लिये परमेश्वर और संसार के सब पदार्थ उपकारी होते हैं । अथवा जो सूर्य, भूमि, मेघ, वायु, और अग्नि के १-अस्मिन् । उपासके, मयि, इत्यर्थः । म०४। वसु । शृस्व स्निहि- प्रप्यसि० । उ० १११० । इति वस पाच्छादने, निवासे दीप्तौ च-उप्रत्ययः । निवासयितृ प्रकाशमानं वा धनम् । वसवः । पूर्ववत् , वस-उ । श्वसोवसीय- श्श्रेयसः।पा०५1४101 अत्र वसुशन्दः प्रशस्तवाची । प्राणिनां वासयितारः, प्रकाशमानाः । प्रशस्ता देवाः, इन्द्रादयो मन्त्रोक्काः। धारयन्तु । धृ धारणे- चुरादिः । स्थापयन्तु ! इन्द्रः । १।२ । ३ । परमेश्वरः । सूर्यः। पूषा । श्वन्नुक्षन्पूपन् । उ०१।१५६ । इति पुष पुण्टो, पूप वृद्धौ-कनिन् प्रत्ययान्तो निपात्यते । पुष्यति पूपति वा वर्धते धान्यादिभिः, पोपयति वान्नैः प्रजाः । पृथि- वीनाम-निघ० १ । ११ वरुणः । १।३।३।वृणोति वियते वाऽसौ वरुणः । वृष्टिजलम् । मेघः । मित्रः । १।३।२। डुमिन् प्रक्षेपणे-क । वायुः । अहरभिमानी देवः-इतिसायणः । अशिः। १।६।२। और्व जाठरवैद्युतादि- रूपः प्रकाशः १, वनिः । इमम् । उपासकम् आदित्याः।अघ्न्यादयश्च । उ०४१ ११२ । इति प्राड + डुदाम् दाने, वा दीपी दीप्तौ-यक् । निपातितः । यहा । दित्यदित्यादित्यपत्युत्तरपदारण्यः। पा०४।१।। इति अदिति-पय- प्रत्ययः , अपत्यार्थे । अदितिः पृथिवी-निघ० १ । १ । वाक्-निध० १ । ११ । अदितिरदीना देवमाता-निरु०४ । २२ । अथास्य [आदित्यस्य] कर्म रलादानं रश्मिभिश्च रसधारणं यच्च किंचित् प्रबलहितमादित्यकमै व तच्चन्द्रमसा वायुना संवत्सरेणेति संस्तवः । निरु०७।११। श्रादातारः, ग्रहीतारो गुणा- नाम् । प्रकाशमानाः । भूमिपुत्राः, देशहितैपिणः । सरखतीपुत्राः, विद्वांसः । सूर्य-