पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४४) अथर्ववेदभाष्ये सू०६॥ समान उत्तम गुणा वाले और दूसरे शूर वीर विद्वान् लोग (आदित्याः ) जो विद्या के लिये और धरती अर्थात् सब जीवों के लिये पुत्र समान सेवा करते हैं, और जो सूर्य के समान उत्तम गुणों से प्रकाशमान हैं, वे सय नरभूषण पुरुषार्थी मनुष्य के सदा सहायक और शुभचिन्तक रहते हैं ॥ १॥ अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् । सुपत्न अस्मदधरे भवन्तूत्त मं नाकमधि रोहये मम् ॥२॥ अस्य । देवाः । प्र-दिशि । ज्योतिः । अस्तु । सूर्यः। अग्निः। उत । वा। हिरण्यम् । स-पत्नीः । अस्मत् । अधरे । भवन्तु । उत्-तमम् । नाकम् । अधि । रोहय । इमम् ॥२॥ . भाषार्य-(देवाः ) हे व्यववहार जाननेहारे महात्माओ ! (अस्य) इसके [ मेरे ] (प्रदिशि) शासन में (ज्योतिः) तेज, [अर्थात् ] (सूर्यः) सूर्य, (अग्निः) अग्नि, (उत वा) और भी ( हिरण्यम् ) सुवर्ण (अस्तु ) होवे । (सपत्नाः ) सब वैरी (अस्मत्) हम से (अधरे) नीचे (भवन्तु ) रहें। (उत्त- मम् ) अति ऊंचे (नाकम् ) सुख में ( एनम् ) इसको [ मुझ को ] ( अधि) ऊपर (रोहय-०-यत ) तुम चढ़ाओ ॥ २॥ वत् तेजखिनः । देवाः। १।४।३। दिवु व्यवहारे-अच् । व्यवहारिणः । प्रका- शमानाः। उत्-तरस्मिन् । उत्कृष्ट । ज्योतिषि । धुतेरिसिन्नादेश्च जः। उ०२। ११० । इति द्युत दीप्तौ-इसिन् , दस्य जः। तेजसि,प्रकाशे । धारयन्तु। स्थापयन्तु ॥ २-अस्य । उपासकस्य । देवाः । म०प्रकाशमया व्यवहारिणोचा। प्रदिशि । सम्पदादिभ्यः विप् । वा० पा० ३।३।६४। प्रपूर्वात् दिश दाने, आशापने-क्किए । प्रदेशने, शासने, आशायाम् । ज्योतिः । म० १। तेजः, प्रकाशः । सूर्यः । १।३।५ । सरणशीलः, प्रेरकः । प्रहविशेषः । अग्निः । - - - -