पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू०८। प्रथम काण्डम् . भावार्थ-प्रकाश वाले, सूर्य, अग्नि की और सुवर्ण श्रादि की विद्यायें, अथवा सूर्य, अग्नि और सुवर्ण के समान प्रकाश वाले लोग, पुरुषार्थी मनुष्य के अधिकार में रहें और वह यथायोग्य शासन करके सर्वोत्तम सुख भोगे ॥ २ ॥ येनेन्द्रीय समारः पयो स्युत्त मेन ब्रह्मणा जातवेदः। तेन त्वमग्न ह ह वर्ध यमं संजातानां त्रैष्ट्य आ धेह्यानम् ॥ ३॥ येन । इन्द्राय । सुस्-अर्भरः । पायसि । उत्-तुमेन । ब्रह्मणा । जात बदः । तेन । त्वम् । अन । इह । बुर्धय । इमम् । सु-जातानाम् । श्रेष्ठ्ये । आ । धेहि । एनम् ॥३॥ म० १ । दावानलजाठरवैद्युतादिरूपः पावकः। हिरण्यम् । हर्यतिः कान्ति- कर्मा-निघ०२।६। हर्यतेः कन्यन् हिर् च । उ०४ ॥४४॥ इति हयं गतिकान्त्योः- फन्यन् . हिरादेशः । हर्यते काम्यते तत् । यता, हञ् हरणे-कन्यन् हिर्च । हियते जनाजनं व्यवदार्थम अथवा द्रव्यखभावत्वात् नैकनास्य स्थितिः । हिरण्य. नामनु-निघ०१।२। हर्यतेः प्रेप्साकर्मणः-निरु० २ । १० । सुवर्णम् । तेजः । स-पनाः। सह+पत् पतने ऐश्ये च-न प्रत्ययः, सहस्य सः। सह पतन्ति यतन्ते पकार्थे, यहा, सह पत्यन्ते ईश्वरा भवन्ति । सह पतित्ववन्तः । शत्रवः । अधरे । न+धून-अच् , नसमासः, न ध्रियतेऽसौ । नीचाः, हीनाः, अप- कृष्टाः । उत्-तमम् । उत्+तमप् , अतिशयेन उत्कृष्टम् । यद्वा, उत् + समु . इच्छायाम् - शच् । भद्रम् , उत्कृष्टम् । नाकम् । कं सुखम् अकं दुःखम्, तन्नास्त्यत्रेति नाकः। नम्राणनपान्नदानासत्या पा०६।३ । ७५ । इति ननः प्रकृतिभावः । अथवा पिनाकादयश्च । उ०४ । १५ । इति णी प्रापणे-श्राक- प्रत्ययः, दिलीपः । नाक श्रादित्यो भवति नेता भासां ज्योतिषां प्रणयोऽथ धौः कमिति सुननाम तत्प्रतिपिद्धं प्रतिषिध्यते-निरु० २ । १४ । स्वर्गम् । सुखम् । आकाशम् । आदित्यलोकम् । अधि । उपरि । रोहय । रह जन्मनि, प्रादु. र्भाचे-णिच-लोट । एक वचनं बलुयचने । उन्नयत यूयम् । इमम् । उपासकम् ॥