पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्ववेदभाष्ये सू०८। v aar- ___ भाषार्य-(जातवेदः) हे विज्ञानयुक्त,परमेश्वर ! तन (येन उत्तमेन ब्रह्माणा) जिस उत्तम वेद विज्ञान से (इन्द्राय)पुरुषार्थी जीवफे लिये (पयांसि)दुग्धादिरसों को (समभरः) भररक्खाहै । (तेन) उसी से (अग्ने) हे शानस्वरूप परमेश्वर ! (त्वम् )तू (इह)यहां पर (इमम् )इसे (मुझे) (वर्धय) वृद्धि युक्त कर,(सजातानाम्) तुल्य जन्म वाले पुरुषों में (श्रीप्ट्ये) श्रेष्ठ पद पर (पनम् ) इसको [मुझ फो] (आ) यथा विधि (धेहि) स्थापित कर ॥ ३ ॥ भावार्थ-परमेश्वर पुरुषार्थियों को सदा पुष्ट और पानन्दिन करता है। मनुष्य को प्रयत करके अपनी श्रेष्ठता और प्रतिष्ठा बढ़ानी चाहिये | . (अग्नि) शब्द ईश्वरवाची है. इस में यह प्रमाण है-मनु १२ । १२३ । एतमेके वदन्त्यग्रिमनुमन्ये प्रजापतिम् । · इन्द्रमेके ऽपरे प्राणमपरे ब्रह्म शाश्वतम्॥ १॥ इसको कोई अग्नि, दूसरे मनु, और प्रजापति, कोई इन्द्र, दूसरे प्राण और नित्य ब्रह्म कहते हैं। - - ३-येन । ब्रह्मणा । इन्द्राय । १।२।३ । जीवाय, पुरुषाधिन जीवाय । सम-अभरः । डुभृत् भरणे, पोपणे-लङि सिप् । सम्यग भृतवानसि पापित- वानसि। पांसि ।१।४।१॥ दुग्धानि, दुग्धघृतादिपदार्थान् । उत्-तमेन। म०२। अतिश्रेष्ठेन । ब्रह्मणा।१।८181 वेदशानन । जात-वेदः।१।। २।हे जातप्रज्ञान, परमेश्वर। तेन । ब्रह्मणा । अन । हे शानस्वरूप पर- मेश्वरइह। श्रन, अस्मिन् जन्मनि । वर्धय । वृधु-णिच् । समर्धय । इमम् । उपासक, माम् । स-जातानाम्।समान +जनी प्रादुर्भावे-ताजन- सनसनां सन्झलोः । पा०६१४ । ४२ ॥ इति आत्त्वम् । समानस्य छन्दस्य- मूर्धo 1 पा० ६।३।७४ । इति समासे समानस्य सभावः । समानजन्मनां स्वकुटुम्बिना मध्ये । श्रेष्ठ्य । गुणवचनब्राह्मणादिभ्यः कर्मणि च ! पा०५॥ १।१२४ । इति श्रेष्ठ-प्यम् । श्रेष्ठत्वे, प्रधानत्वे । आ । समन्तात्-यथाविधि। हि । दुधा धारणपोपण्या:--लोट । धारय स्थापय । एनम् । उपास - कम ॥