पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४८) अथर्ववेदभाष्ये सू० १०। सूक्तम् ॥ १० ॥ १-४ ॥ वरुणो देवता । १, २ त्रिष्टुप् ३, ४ अनुष्टुप् । वरुणस्य क्रोधः प्रचण्डः-वरुण का क्रोध प्रचण्ड है। अयं देवानामसुरो वि रोजति वशा हि सत्या वरुणस्य राज्ञः । ततस्परि ब्रह्मणा शाशंदान उग्रस्य मन्योरुदिम नयामि ॥ १ ॥ यस् । देवानोस् । असुरः। वि। राजति । वशी। हि। सत्या। वरुणस्य । राज्ञः । ततः। परि । ब्रह्मणा । शाशदानः। उग्रस्य । मन्योः । उत् । इमम् । नयामि ॥१॥ __ भाषार्थ-(श्रयम् ) यह (देवानाम् ) विजयी महात्माओं का (असुरः)प्रा- णदाता[वाप्रज्ञावान् वा प्राणधान्] परमेश्वर (विराजति) वड़ा राजा है,(वरुणस्य) वरुण अर्थात् अति श्रेष्ठ (राशः) राजा परमेश्वर की (वशा) इच्छा (सत्या) सत्य (हि) ही है। (ततः) इस लिये (ब्रह्मणा ) वेद ज्ञान से (परि) सर्वथा (शाशदानः) तीक्ष्ण होता हुआ मैं (उग्रस्य) प्रचंड प्ररमेश्वर के (मन्योः) क्रोधसे (इमम् ) इस को [अपमे को] (उत् नयामि) छुड़ाता हूं ॥१॥ १-अयम् । पुरोवर्ती । देवानाम् । १।४।३। दिव्यगुणवतां विदुषाम् । असुर । असेरुरम् । उ० १ । ४२ । इति असु क्ष पे-उरन् । नित्वादिनित्यम् । पा०६।१ । १६७ 1 इति नित्त्वाद् आद्युदात्तः ॥ अस्यति शत्रून् । यद्वा, असगति- दीप्त्यादानेषु-उरन् । असति गच्छति व्याप्नोति सर्वत्र, दीप्यते खयम्. श्रादत्ते था साधून । यद्वा । असु प्राणं राति ददातीति, असु+रा दानादानयो:-क। मेधनाम-निघ० १ । १०। असुरत्वं प्रशावत्वं वानवत्वं वापिवासु रितिप्रशानामा- स्थत्यनानस्ताश्चास्यामर्था वसुरत्वमादिलुप्तम्-निरु० १०॥३४ ।क्षता। शूरः। व्यापकः । दीयामानः । ग्रहीता । प्राणदाता । प्रज्ञावान् । यद्वो, मेघवद् उदारः । घरुणविशेषेणमेतत् । वि । विशेषेण । रजाति । राज दीप्तौ । दीप्यते, ईष्टे ईश्वरी भवति-निघ०२।२१। वशा । यशस्पृहि-अप, टाप । इच्छा,स्पृहा ! ७