पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० १०॥ प्रय काण्डम् . (४८) भावार्थ-सर्वशक्तिमान् परमेश्वर के क्रोध से डर कर मनुष्य पाप न करें और सदा उसे प्रसन्न रक्ख" ॥ १ ॥ नमस्ते राजन् वरुगाास्तु मन्यत्रे विश्वं ह्यग्र निचिकेषि द्रुग्धम् । सुहस्र मन्यान् प्र सुवामि साक शतं जीवाति शरदस्तवायम् ॥ २॥ . नमः । ते । राजन् । वरुण । अस्तु । मुन्यवै । विश्वम्।हि । उन । नि-चिकेषि । द्रुग्धम् । सहस्रम् । अन्यान्।प्र। सुवामि। साकम् । शुतम् । जीवाति । शुरदः । तव । अयम् ॥ २ ॥ __ भापार्थ-(वरुण ) हे अतिश्रेष्ठ ( राजन् ) बड़े ऐश्वर्य धाले, राजा, (ते) तुम (मन्यये ) मोधरूप को ( नमः ) नमस्कार (अस्तु ) होवे, (उप्र) हे प्रचंड न (विश्वम् ) सव (हि ) ही ( गुग्धम् ) द्रोह को (नि-चिकेषि) सदा जानता है। [म] (सहन्नम् सहस्र (अन्यान् दूसरे जीवों को (साकम् ) हि । अवश्यम् । यस्मात् । सत्या। तस्मै हितम् । पा० ५।१।५ इति सत्य न्. टाए । सद्भयो हिता, अवितथा । वरुणस्य । १।३।३ । प्रियते स्मोक्रियते स चरणः । अतिश्रेष्ठस्य । परमेश्वरस्य । राज्ञः । राजति, ऐश्वर्यकर्मा-निघ० २१ २१ । कनिन् युवृपितक्षिराजि० । उ० १ । १५६ । इति राज दीप्ती-ऐश्वर्ये च-कनिन् । स्वामिनः, अधिपतेः, ईश्वरस्य । ब्रह्मणा । १11 ४। वेदशानेन । शाशदानः । शद्ल शातने यङ लुगन्ताद् छन्दसि शानच । शाशद्यमानः-निरु०६ । १६ । प्रत्यर्थ तीक्ष्णः । विजयी। उग्रस्य । ऋन्द्राग्र बज० । उ०२।२८ । इति उच समवाये रक् । उच्यति क्रुधासम्बध्यते । उत्कटस्य, प्रचण्डस्य । मन्योः । यजिमनिशुन्ध्रिदखिजनिभ्यो युच । उ० ३।२० । इति मन माने गयें, धृतौ च-भावे कर्तरि वा-युच् । मन्युमन्यतेदर्दीप्ति- कर्मगः योधकर्मणो वधकर्मणी या-निस०१० । २६ । क्रोधात् । उत+नयामि। उपसर्गभ्य व्यवधानम् । ऊचं गमयामि, मोचयामीत्यर्थः ॥ . २-राजन् । म०१ हे ऐश्वर्यवन् । वरुण । म०१ । हे परमेश्वर । मन्यवे। म०१ । प्रोधाय, कोधरूपाय । नि-चिकेषि। कि माने-लट, - - -