पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - - - अथर्ववेदभाष्ये सू० १०॥ एक साथ (प्रसुवामि ) आगे बढ़ाता है, (ते) तेरा ( अयम् ) यह [ सेवक] (शतम् ) सौ (शरदः) शरद् ऋतुओं तक ( जीवाति ) जीता रहे ॥२॥ भावार्थ-सर्वक्ष परमेश्वर के महा क्रोध से भय मानकर मनुष्य पातकों . से बचें और सय के साथ उपकार करके जीवन भर आनन्द भोगें ॥२॥ यदुवक्थानृतं जिहूयो वृजिनं बहु । राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम् ॥ ३॥ यत् । उवक्यं । अनृतम् । जिह्वा । वृजिनम् । बहु । । राज्ञः। त्वा । सुत्य-धर्भणः । मुञ्चामि । वरुणात्। अहम् ॥ ३ ॥ __ भाषार्थ-[हे आत्मा !] ( यत् ) जो (बहु ) यहुत सा (अनृतम् ) असत्य और (जिनम् ) पाप (जिह्वया) जिहा से (उपपथ ) तू बोला है। (अहम् ) मैं ( त्वा ) तुझ को ( सत्यधर्मणः) सच्चे धर्मात्मा वा न्यायी, (वरणात् ) सब में श्रेष्ठ परमेश्वर (राक्षः) राजा से (मुञ्चामि ) बुद्धाता ॥३॥ जुहोत्यादिः, शपः श्लुः । त्वं नितरां जानासि। दुग्धम् । दुह जिघांसायाम्- भावे-त । द्रोहम् , अपराधम् । सहस्रम् । सहो चलमस्त्यस्मिन् , सहस् + रप्रत्ययो मत्वर्थे । बटुनाम, निघ० ३ । १ । वहुन् , अनेकान् । अन्यान् । माछाशासिभ्यो यः । उ०४ । १०६ 1 इति अन प्राणने, जीवन-य प्रत्ययः । अनिति जीवतीति अन्यः । जीवान , प्राणिनः । इत्तरान् वा! प्रसुवामि । पूङ प्रेरणे, तुदादिः, डिवाद् गुणप्रतिषेधे उचङ । प्रकण प्रेरयामि, अछ नयामि, उपकरोमि । साकम् । इण्भीकापा०। उ०३१४३॥ इति पो अन्तकर्मणि- कन् । सह,सगम् । शतम् । बहुनाम, निघ०३।२। यही जीवाति।जोव प्राणधारणे-लेट , लेटोऽडाटौ। पा०३।४।६४ । इति आडागमः । जीवेत् । शरदः। श्रृढ भसोऽदिः । उ० ११ १३० । इति शुहिंसायाम्-अदि। काला- ध्वनोरत्यन्तसंयोगे । पा०२ 1 ३ 19.1 इति द्वितीया । आश्विनकार्तिक-मास- युक्तान् ऋतुविशेषान् । संवत्सरान् ॥ ३- यत् । वचनम् । उवक्थ । नून व्यकायां धाचि-लिट्, त्वम् उक्त- पानसि । अनृतम् । न ऋतम् । असत्यं । मिथ्याभापणम् । जिया।