पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

D सू० १०॥ प्रथमं काण्डम् (५१) भावार्थ-जो मनुष्य मिथ्यावादी दुराचारी भी होकर उस प्रभु की शरण लेते और सत्कर्मों में प्रवृत होते हैं, वे लोग उस जगदीश्वर की न्याय न्यवस्था के अनुसार दुःख पाश से छूटकर आनन्द भोगते हैं ॥ ३॥ मुजामि त्वा वैश्वानरादर्णवान्महतस्परि। सजातानुग्रेहा वंदु ब्रह्म चापं चिकीहि नः ॥४॥ मुञ्चामि । त्वा । वैश्वान् रात् । अर्ण वात् । महुतः । परि। सु-जातान् । उन । इह । प्रा । वृदु । ब्रह्म । च । अप। चिकीहि । नः ॥४॥ भाषार्थ- हेात्मा 1] (महतः) विशाल (अर्णवात्) समुद्र के समान गंभीर (वैश्वानरात् ) सब नरों के हित कारक या सय के नायक परमेश्वर से (त्या) तुझ को (परि मुञ्चामि ) मैं छुड़ाता है । ( उग्न ) हे प्रचण्ड स्वभाव [परमेश्वर !] (सजातान ) [ मेरे ] तुल्य जन्म वालों को (इह ) इस विषय में (श्रावद) उपदेश कर (च) और (नः) हमारे (ब्रह्म) वैदिक ज्ञान को (अप) आनन्द से (चिकीहि) तू जान ॥ ४ ॥ शेवायहजिदाग्रीवाऽप्वामीवाः। 3०1१११५४॥ इति जि जये-वन् , हुक आ. गमे निपातितः जयति रसमनयारिसनया|वृजिनम् । वृजेः किच्च । उ०२।१७। इतिवृजी वर्जने-इनन् , स च कित् ।पापम् । बहु । अधिकम् । राज्ञः।म०१ अभ्य- ज्ञात् । त्वात्वाम् ।सेवकम,मात्मानम्। सत्य-धर्मणः।धर्मादनिच् केवलात् । पा०५४।१२४ । इति सत्य धर्म + अनिच् , यात्रीही। यथार्थन्यायस्वभावात् मुञ्चामि । मुन्द्र मोक्ष-लट । मोचयामि, चियोजयामि । वरुणात् । म०१ ॥ अंशात् परमेश्वरात् । अहम् । उपासकः ॥ -परि+मुच्चामि । म०३ । सर्वथा मोचयामि । वैश्वानरात् । नृ प्रापणे-अच् । नृणातीति नरः पुरुपः । विश्वश्चासौ नरश्चेति । नरे संज्ञायाम। प०६३॥ १२६ । इति विश्वस्य दीर्घः। विश्वानर एव वैश्वानरः । स्वार्थे अण। यहा । तस्येदम् । पा० ४।३।१२० । यद्वा । तस्मै हितम् । पा० ५.१।५ । इति