पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० १९ । प्रथमं काण्डम् (५३) भाषार्थ-(पूषन ) हे सर्वपोषक, परमेश्वर ! (ते) तेरे लिये (वपद् ) यह पाहुति [भक्ति है । (अस्मिन ] इस समय पर (सूतो) सन्तान के जन्म को (अर्यमा) न्याय.कारी, (होता) दाता, (वेधाः) सब का रचने वाला ईश्वर (कृणो- तु) करे। (ऋतप्रजाता) पूरे गर्भवाली (नारी)नरका हित करने हारी स्त्रो (सिन्न- ताम् ) सावधान रहे, (पर्वाणि) इस के सव श्रङ्ग (उ) भी (सूत) सन्तान उत्पन्न करने के लिये (विजिहाताम् ) कोमल होजावें ॥१॥ भावार्थ-प्रसव समय होने पर पति आदि विद्वान् लोग परमेश्वर की भक्ति के साथ हवनादि फर्म प्रसूता स्त्री की प्रसन्नता के लिये करें और वह स्त्री सावधान होकर श्वास प्रश्वास आदि द्वारा अपने अंगो को कोमल रक्खे जिस से वालक सुख पूर्वक उत्पन्न होवे ॥ १ ॥ १-वषट् । वह प्रापणे-डपटि । इति शब्दस्तोममहानिधौ । श्राहुतिः, हवि दर्दानम् । भक्तिः । स्वाहा । पूषन् । १।६।१ । पुष्णातीति पूषा । हेसर्व पोषक, परमेश्वर । अस्मिन् । अस्मिन काले, इदानीम् । सूतौ । पूङ प्राणि प्रसवे. क्तिन । सुपां सुपो भवन्तीति वक्तव्यम् । वार्तिकम , पा०७।१ । ३६ । इति द्वितीयार्थे सप्तमी । प्रसवकर्म, जन्म । अर्यमा । ऋ गतौ-यत् । अर्यः श्रेष्ठः । श्वनुक्षन्यूषन । उ०१ । १५६ । इति अर्य + मा माने-कनिन । अUन श्रेष्ठान मिमीते मानयतीति । यथार्थज्ञाता, न्यायकारी होता । नम्तनेष्ठत्वष्ट हो. त्रिति । उ०२१ ६६ । इति हु दानादानादनेषु । यद्वा हृञ् श्राह्वाने-तृन । नित्त्वाद् आद्युदात्तः । दाता । होमकर्ता, ऋत्विक, आह्वाता । कृणोतु । कृषि हिंसाकरणयोः-लोट् । भवान पूषा उपकरोतु । वेधाः। विधाओ वेधच । उ०४ । २२५ । वि+धाञ् धारणपोषणदानेषु-असि, वेधादेशः । विशेपेण दधातीति । ब्रह्मा, चतुर्वेदवेत्ता । मेधावी-निघ० ३। १५ । विधाता, रच- यिता। सितस्त्राम् । स गतौ - लोट् , आत्मनेपदम् जुहोत्यादित्वात् शपः श्लुः । अभ्यासस्य इत्त्वम् पुनरपि विकारणः शः। गच्छतु, सावधाना सुखप्रसूता घा भवतु । नारी । ऋनो ऽञ् । पा०४।४।४६ । इति नृ नीती-अम् ।। नृणा- ति नयतीति नरः । नराच्चेति वक्तव्यम् । तत्र वार्तिकम् । नर-अञ् । शाहू रवा- घओ ङीन् । पा०४।१ । ७३ । इति डोन् । नुनरस्य वा धा । नर धर्माचार- युक्ता । स्त्री, वधूः। ऋत-प्रजाता। अर्श. आदिभ्योऽच् ।पा० ५। २।१२७ ।