पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५४) अथर्ववेदभाष्ये सू० ११॥ टिप्पणी-इस सूक्त में माता से सन्तान उत्पन्न होने का उदाहरण देकर बताया गया है कि मनुष्य सृष्टि विद्या के शान से ईश्वर की अनन्त महिमा का विचार करके परस्पर उपकारी बने । चतस्रो दिवः प्रदिशश्चतस्रो भूम्यो त । देवा गर्भ समै रयन् तं व्यू'[वन्तु सूतवे ॥ २ ॥ चतनः । दिवः । प्र-दिशः । चतस्रः । भूम्योः । उत देवाः । गर्भम् । सस् । ऐ यन् । तम् । वि । कर्णवन्तु । मूर्तये ॥ २ ॥ भाषार्थ-(दिवः, आकाश की (चतमः) चारो (उत) और (भृम्याः) भूमि की (चतस्रः) चारो (प्रदिशः) दिशाओं ने और (देवाः) दिव्य गुण धाले [अग्नि वायु आदि देवताओं ने (गर्भम् ) गर्भ को (समैरयन्) संगत किया है, वे सब (तम् ) उस गर्भ को (सूतये) उत्पन्न होने के लिये (व्युर्णवन्तु) प्रस्तुत करें ॥२॥ भावार्थ-अग्नि आदि दिव्य पदार्थों के यथार्थ संयोग से ईश्वरीय नियम के अनुसार यह गर्भ स्थिर हुआ है मनुष्य उन तत्वों की अनुकूलता को, माता और गर्भ में, स्थिर रखने के लिये सदा प्रयत करते है जिससे यालक बलवान् और नीरोग होकर पूरे समय पर उत्पन्न होवे ॥२॥ इति ऋत+प्रजात-अच् , टाप् । ऋतं सत्यं प्रजातं प्रजननमस्त्यस्याः । सत्य- प्रसवा, उचितसमयप्रसूना, जीवदपत्या । पर्वाणि । पर्व गतौ-कनिन् । यद्वा स्नामदिपधर्तिपृशक्रिभ्यो चनिए । उ० ४।११३ । इति प पूत्ती पालने च- वनिप् । शरीरग्रन्थयः, देहसन्धयः। वि+जिहतार । ओहाट् गती-लोट वहुवचनम्, जहोत्यादिः । विशेपेण गच्छन्तु कोमलानि सुखप्रसवयोग्यानि भव- न्तु। सूतवै । तुमर्थे सेसेन० 1 पा०३४।। इति पूङ मारिणगर्भविमोचने तवै प्रत्ययः । प्रसवार्थम् ।। २-चतस्त्रः। त्रिचतुरोः खियाँ तिस्टचतस्ट । पा० ७ १२१६8 । इति चतुः शब्दस्य जसि चतस्रादेशः । अचिर ऋतः । पा० ७ । २ । १०० । इति रेफादेशः 1 चतुःसंख्याकाः। दिवः । १।११।२१ श्राफाशस्य । प्र-दिशः। - - - - - -