पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० १९ । प्रथमं काण्डस् । (५५) टिप्पणी-देव वा देवता का अर्थ दिव्य वा अच्छे गुण वाला है । यजु- धेद १४ । २० में यह देवता कहे हैं। अग्निवतो । वातौ देवता । सूर्यो दुवती। चन्द्रमा दुता। वसवो दुवती । रुद्रो देवता । श्रादित्या देवता । मरुतो दुवती । विश्वे देवा देवता। वृहस्पतिवती । इन्ट्ठी. देवता । वरुणो देवता ॥ __ अग्नि १,वायु २ सूर्य ३,चन्द्रमा ४,सबके बसाने वाले प्रक्षादि पदार्थ ५,दुःख दूर करने वाले जीव वा पदार्थ ६, प्रकाश करने वाले पदार्थ अथवा अदिति, विद्या वा पृथिवी के पुत्र के समान सेवा करने वाले पुरुष ७, दुष्टों के मारने थाले शूर वीर पुरुष, सब अच्छे गुण वाले विद्वान ६, बड़े वेद वचनों वा ब्रह्माण्डों का रक्षक परमेश्वर १०, ऐश्वर्य वोधन ११, और जल १२; यह सय (देवता) उत्तम गुण वाले हैं। सूपा व्यूर्णोतु वि योनि हापयामसि । ऋथयो सूषणे त्वमव त्वं विष्कले सृज ॥ ३॥ . सूपा । वि। ऊ तु । वि । योनिस् । हाप्यामसि ।। अथय । सूपणे । त्वम् । अव । बिष्कले । सुज ॥ ३ ॥ १६६।२ । प्रकृया दिशः । प्राच्याद्याः प्रधानदिशः। भूम्याः । भुवः कित् । उ०४१४५. 1 इति भू सत्तायां-मि । कृतिकारादक्तिनः । इति पक्ष ङीष् । पृधि- व्याः, भूलोकस्य । देवाः॥१॥ ४।३ । दिव्यपदार्था अग्न्यादयः। विद्वांसश्च । गर्भम् । प्रतिगृभ्यां भन । उ०४ । १५२ । इति गृ विज्ञापने, निगरणेच भन । गीर्यते जीयसंचितकर्मफलदात्रा ईश्वरेण प्रकृतिबलात् जठरगहरे स्थाप्यते पुरुषशक्रयोगेण स गर्मः । भ्रूणम , उदरस्थसन्तानम् । सस्। सम्यक, यथाविधि । सेरयन । ईर गतौ लङ । संगतमकुर्वन । वि+अर्णवन्तु । ऊर्गुम् आच्छादने-लोट । विवृतं प्रस्तुतं कुर्वन्तु । सूतवे। तुमर्थे से सेन से० । पा० ३1४18। इति पूङ प्राणिगर्भविमोचने-तवेन । नित्वात् प्रादधु दात्तः। प्रसवितुम् ॥ -