पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५६) अथर्ववेदभाष्ये सू० ११ ॥ भाषार्थ-(सूपा) सन्तान उत्पन्न करने वाली माता ( व्यर्णोतु ) श्री को कोमल करे ( योनिम् ) प्रसूनिका गृह को ( विदापयामसि ) हम प्रस्तुत करते हैं । (सूपणे ) हे जन्म देने हारी माता ! ( त्वम् ) तू, (श्रथय ) प्रसन्न हो। (विष्कले ) हे वीर स्त्री ! ( त्वम् ) नू (अब सृज) [बालक को ] उत्पन्न करा भावार्थ-गर्भ के पूरे दिनों में गर्भिणी की शारीरिक और मानसिक श्रवस्था को विशेष ध्यान से स्वस्थ रक्खें । माता के प्रसन्न और मुनी रहने से बालक भी प्रसन्न और सुग्नी होता है । प्रसूतिका गृह मी पहिले से देश, काल घिचार कर प्रस्तुत रक्खें कि प्रसूता स्त्री और बालक भले प्रकार स्वस्थ और हष्ट पुष्ट रहे ॥ ३ ॥ नेव मांसे न पीवसि नेव मज्जस्वाहतम्। . अवैतु परिन शेवलं शुनै जरायवत्त वेऽव॑जरायु पदसताम् ॥ ४॥ म-ईव । मांसे । न । पीसि । न-इव । मुज्ज-सु । आ-हतम् । अव । एतु । पृश्नि । शेयलम् । शुनै । जरायु' । अत्तवे । अय'। जरायु । पद्य ताम् ॥ ४॥ ३--सूषा । सूपति प्रलवतीति । पूप, सूप वा प्रसवे-अच् , टाप । सचित्री · जननी, माता । वि+जर्णोतु । म०१ । अङ्गानि प्रस्तुतानि करोतु । योनिम्। वहिनिश्रुयुगुग्लाहात्वरिभ्यो नित् । उ०४॥५१॥ इति यु मिश्रणामिश्रायो:-नि। योनि हनाम-निघ। ३।४ । गृहम् । प्रसूतिकागृहम् । वि+हापयामसि । 'यो हाङ्गतौ-णिच् । अतिही० : पा०७॥ ३ ॥ ३६ । इति पुगागमः । इदन्तो मसिः । पा०७ । १ । ४६ । इकाः । विहापयामः । विशेपेण गमयामः । प्रस्तुतं कुर्मः । श्रथय । श्रथ यत प्रहर्षे च, चुरादिः । यतख । हष्टा भय । सूषणे । संपदादिभ्यः किम् । वा० पा०३ ॥ ३॥ ६४ । इति पूङ प्रसवे-किए । सूः सवनम, उत्पत्तिः। छन्दसि वनसनरक्षिमधाम् । पा० ३।३ । २७ इति सू+पण दाने- इन् । सुवं सनोति ददातीति सूपरिणः । तत्सम्बोधनम् । हे प्रसवस्य दात्रि कारिलि! बिष्कले । कलस्तृपश्च । उ०१॥ १०४ । इति विक हिंसायां दर्शने च 'कल प्रत्ययः । टाए । हे वीरे,शरे।दर्शनीये प्रव+सृज । उपसर्गस्य व्यवधानम। सूज विलगे । गर्भ यालकम् उत्पादय ।। - -