पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुं०११। प्रथम काण्डम् भाषार्थ-वह जरायु(नेव) न तो (मांसे) मांस में (न) न (पीवसि) शरीर की मुटाई में (नेव) और न (मजसु) हड्डियों की मीगं में (श्राइतम् ) बंधी हुयी हैं। (पृश्नि)पतली (शेवलम्) सेवार घास के समान (जरायु) जेली वा झिल्ली (शुने) कुत्ते के लिये (अत्तवे) खाने को (अव) नीचे (पतु) आवे; (जरायु) जरायु (अव) नीचे (पद्यताम् ) गिरजावे ॥ ४ ॥ भावार्य-जरायु एक झिल्ली होती है जिसे जेली वा जेरी कहते हैं और जिस में बालक गर्भ के भीतर लिपटा रहता है। कुछ उस में से बालक के साथ निकल पानी है और कुछ पीछे । यह जरायु बालक उत्पन्न होने पर नाभि आदि के बन्धन से छुट जाती है और साररहित होकर माता के उदर में ऐसे फिर. तो है जैसे सेवार नाम घास जलाशय में । शरीर में उसके रहजाने से रोग हो जाता है । इस से उस जरायु का उदर से निकल जाना आवश्यक है जिस से प्रसूता नीरोग होकर सुम्बी रहे ॥ ४ ॥ ५-न-इव । इव अवधाने । नैव । मांसे । मने दीर्घश्च । उ० ३। ६४ इति मन झाने धृतौ च सप्रत्ययः, दीर्घश्च । रक्तजधातुविशेषे । न । निषेधे । पीवसि । सर्वधातुभ्योऽसुन् । उ० ४128 1 इति पीवस्थौल्ये-अमुन् । नित्या- दिनित्यम् । पा०६।१ । १६७ । इति नित्त्वाद् आद्युदात्तः । स्थूलत्वे । मज्जम् । श्वनुक्षन् पूषन् । उ० १ | १५६ । इति मस्ज जलान्तः प्रवेशे-कनिन् , निपात्यते: च । अस्थिमध्यस्थस्नेहेषु । प्रा-हतम् । आङ + हन अधे गतौ चं-क्त । संबद्धम् । अव । अचाक् , अधस्तात् । एतु । गच्छतु. पततु । पृश्नि । घृणि- पृश्नीनि । उ0 ४ : ५२ । इति स्पृश स्पर्श-नि,मलोपः । वल्पम् । शेवलम् । शीङो धुक्लक बला वालनः । उ०४ । ३ । इति शोङ शयने-चालन . इखो वा. निस्वाद् आद्य दात्तः । जलस्योपरिस्थतृणविशेषः, शेवाल शैवलंचा । तहत् जननीजंठरे स्थितं जरायु । शुने । श्वनुतनपूपन् । उ० १ । १५६ । रति श्चि गती-कनिन । फुक गाय । जरायु । किंजरयोः थिणः । उ०११४।इति जरा + इण गती-अण् । गर्भ वेष्टनचर्म । उल्वम् । मांसपिण्डश्च यः प्रजननानन्तरं निः सरति । अत्तवे । तुमर्थ संसेन् ० । पा०३।। इति श्रद भक्षणे-तवेन् प्रत्ययः । भक्षितुम् । पीताम् । पद गतौ दिवादित्वात् श्यन् । नित्यवीप्लयोः । पा० ८ | १ | ४ । इति नित्यतायां पुनः कधनम् गच्छतु, पततु ।।