पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५८) अथर्ववेदभाध्ये सू० ११ ॥ वि ते' भिनमि मेहनं वि योनि वि गवर्निके । वि मातरं च पुत्रं च वि कुमारं जरायुणावं जरायु पद्यताम् ॥५॥ वि। । भिननि । मेहनम् । वि ।योनिमावि । गुधीनि के इति । वि । मातरम् । च । पुत्रम् । च । कुभारम् । जरायुणा। अर्थ । जरायु' । पद्यताम् ॥ ५ ॥ __ भाषार्थ-(ते) तेरे (मेहनम् )गर्भ मार्ग को (वि) विशेष करके और (यो- निम् ) गर्भाशय को (वि) विशेष करके और (गवीमिके) पार्श्वस्थ दोनों नाड़ियों को (वि) विशेष कर के (भिननि) [मलसे] अलग करती हूं (च) और (मातरम्) माता को (च) और (कुमारम् ) क्रीड़ा करने वाले (पुत्रम.) पुत्र को (जरायुणा) जरायु से (वि वि) अलग २ [करती हूं], (जरायु) जरायु (अव) नीचे (पद्यताम् ) गिर जावे ॥५॥ • भावार्यस मन्त्र में धात्रेयी [धायी] अपने कर्म का वर्णन करके प्रसूता को उत्साहित करती है, अर्थात् धायी बड़ी सावधानी से प्रसव समय प्रसूता के अंगों को आवश्यकतानुसार कोमल मर्दन करे और उत्पन्न होनेपर माता और ५-वि+भिननि। भिदिर विशेषकरणे, द्विधाकरणे च । मलात् पृथक् करोमि, विश्लेषयामि । मेहनम् । १।३।७। गर्भमार्गम् । वि-विभिननि । एव (बि) इति शब्दन सह सर्वत्र योजनीयम् । योनिस् । म०३। गर्भाशयम्। गवीनिके । ११३॥ ६ । पार्श्ववर्तिन्यौ नाड्यौ । मातरम् । १।२।१। मान्यते पूज्यते सा माता । जननीम्। पुत्रम् । पुवो हखश्च । उ० ४ । १६५ । इति पूड शोधे क्त । हस्वश्च धातोः।पुनाति पित्रादीनितिपुत्रः। पुत्रःपुरुत्रायते निपर- यादा पुनरकं ततस्त्रायत इति वा-इति यास्कः, निरु०२।११। पुरु+त्रैदा- ऐ-ड । यद्वा, पुत् +त्रैङ-ड । यथा च रामयणे । २ । १०७ । १२ ।' पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः । तस्मात् पुत्र इति प्रोक्तः पितृन् यः पाति सर्वतः ॥" अपत्यम् । सन्तानम् । कुमारम् । कुमार क्रीडने-अच् । क्रीड़ा.