पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं काण्डम् (५८) सन्तान की यथायोग्य शुद्धि करके सुधि रचने और ऐसा यत्न करे कि जरायु अपने आप गिर जावे जिस से दोनों माता और सन्तान सुखी रहैं ॥ यथा वातो यथा मनो यथा पतन्ति पक्षिणः । ए वा त्वं देशमास्य साकं जराणा प्रताव जरायु'. पद्यताम् ॥ ६॥ या । वातः । यथा । मनः। यया । पतन्ति । पक्षिणः । एष। त्वम् । दुश-मास्यु । माकम् । जरायुणा । पत। अव । जरायु'। पद्यताम् ॥६॥ भाषार्थ-(यथा ) जैसे (वातः) पवन और ( यथा ) जैसे (मनः ) मन और (यथा) जैसे (पक्षिणः) पक्षी (पतन्ति ) चलते हैं। (एब )वैसेही (दशमास्य ) हे दस महीने वाले [गर्भ के बालक !] (त्वम् ) तू (जरायुणा साकम् ) जरायु के साध (पत ) नीचे श्रा, (जरायु) जरायु (अव) नीचे '(पद्यताम् ) गिर जावे ॥६॥ __ भावार्थ-(दशमास्य ) दशयें अथवा ग्यारहवें महीने में बालक माता के गर्भ में बहुत शीघ्र चेष्टा करता है तब वह उत्पन्न होता है और जरायु वा. जेली कुछ उस के साथ और कुछ उसके पीछे निकलती है ॥ ६॥ - शीलम् । शिशुम् । जरायुणा । म०४। गर्भवेष्टनचर्मणा । अन्यत् गतम्-म०४। ६-यया । येन प्रकारेण! वातः । इसिमृग्रिण था० । उ०३ । ६६ । पति वा सुम्बाप्तिगतिसेवासु-तन् । नित्त्वाद् आद्युदात्तः। घायुः, पवनः । मनः । ।१।२। शानसाधकम् अन्तः करणम् । पतन्ति । शीघ्रंगच्छन्ति उड़ीयन्ते । पक्षिणः । अत इनिठनौ । पा०५।२१११५ । इति पक्ष-इनि । बिहगाः । एव । निपातस्य च । पा०६।३। १३६ । इति दीर्घः । एवम्, तथा। दश-मास्य । तद्धितार्थोत्तरपदसमाहारे च । १० २।१ । ५१ । इति