पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६०) अथर्ववेदभाष्ये सू० ११ । . ऋग्वेद म० ५ सू० ७८ म० ८ में इस प्रकार है। यया वाती यया वनं ययो समुद्र एजति । एवा त्वं दशमास्य सुहावैहि जरायु'णा ॥ १॥ जैसे घायु, जैसे वृक्ष और जैसे समुद्र हिलता है, ऐसे ही तु हे दस महीने बाले [ गर्भ के बालक ! ] जरायु के साथ नीचे भा। शन्दकल्पद्रुम कोश में लिखा है। प्रष्टमे मासि याते च अग्नियोगः प्रवर्तते । मासे तु नवमे प्राप्ते जायते तस्य चेष्टितम् ॥ १॥ जायते तस्य वैराग्यं गर्भवासस्य कारणात् । दशमे च प्रसूयेत तथैकादशमासि वा ॥२॥ और पाठवां महीना आने पर अग्नि योग होता है और नवमे महीने में उस [गर्भ ] में चेष्टा होती है ॥१॥ गर्भ में वास करने के कारण उस फो धैराग्य (उच्चाटन ) होता है, तब इस अथषा ग्यारह महीने में वह उत्पन्न होता है ॥२॥ इति द्वितीयोऽनुवाकः ॥ - तद्धितार्थे: विषयभूते समासः। संख्यापूर्वो द्विगुः । पा०२ । १ । ५२ । इति विगु संज्ञायाम् । द्विगोर्यप् । पा०५।१।२ । इति भरणार्थे यप् । हे दशसु मासेषु मात्रा पोषित शिशो। साकम् । सह । सहयुक्तऽप्रधाने। पा० २।३ । १६ । इति सहान साकं शब्देन योगे जरायुणा इति अप्राधान्ये तृतीया ।पत । अभो गफ। नव । इत्यादि गतं म०४।