पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० १२॥ प्रथमं काण्डम् । अथ तृतीयोऽनुवाकः ॥ सूक्तम १२ ॥ ---४ ॥ वृथा देवता। १, २ ईश्वरगुणाः, ३, ४, रोग निवृत्ति। १-३ त्रिष्टुप् ११४४, ४ अनुष्टुप् ॥ १,२श्वरगुणः, ३, ४ रोगनिवृत्ता- १,२ ईश्वर के गुण और ३४ रोग निवृति का उपदेश ॥ जरायुजः प्रथुम उत्रियो वृषा वातंभ्रजा स्तनयं- न्नेति वृष्ट्या । स नो मृडाति तुन्वं ऋजुगो जन् य एकमोजले धा विचकसे ॥१॥ जरायु-जः । प्रथमः । उस्त्रियः। नृपा। वात-भ्रजाः ।स्तुनयन् । एति । वृष्ट्या । सः । नः । मृडाति । तुन्वै । जु-गः । रुजन् । यः । एकम् । भोजः । बेधा । वि-चक्रमे ॥१॥ __ भाषार्थ-(जरायुजः) मिली से [ जरायुरूप प्रकृति से ] उत्पन्न करने पाला, (प्रथमः) पहले से वर्तमान, (उस्त्रियः) प्रकाशवान् [हिरण्यगर्भनाम], (पातम्रजाः) पवन के साथ पाकशक्ति घा तेज देने वाला, (वृपा) मेघ ज्प परमेश्वर (स्तनयन गरजता हुआ (वृष्ट्या ) वरसा के साथ (पति) चलता रहता है । (सः) वह (ऋजुगः ) सरलगामी (रुजन ) [ दोषों को] १-जरायुजः । पञ्चम्थामजाती। पा० ३ । २ । ६८ 1 इति जरायु+जन अननप्रादुर्भावयोः-ड । जरायोः प्रकृतिकपाद् गर्भाशयाज्जनयति उत्पादयति सः। जरायुरूपायाः प्रातः सृष्टिजनयिता । प्रथमः । प्रथेरमन् । उ० ५। ६८ । इति,