पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६२) अथर्ववेदभाष्ये सू० १२ । मिराता हुआ, (नः ) हमारे ( सन्वे) शरीरके लिये ( मृडाति ) सुख देवे, (य:) निस ( एकम् ) अकेले (ओजः) सामर्थ्य ने ( त्रेधा) तीन प्रकारसे (विचक्रमे). सब ओर को पद बढ़ाया था ॥ १ ॥ भावार्थ-जैसे माता के गर्भ से जरायु में लिपटा हुआ बालक उत्पन्न होता है वैसे ही ( उलियः) प्रकाशवान् हिरण्यगर्भ और मेघ रूप परमेश्वर (वासभ्रजाः) सृष्टि में प्राण डालकर पाचन शक्ति और तेज देता हुआ सब संसार को प्रलय के पीछे प्रकृति, स्वभाव, वा सामर्थ्य से उत्पन्न करता है , पही त्रिकालश और त्रिलोकीनाथ आदि कारण जगदीश्वर हमें सदा आनन्द देवे ॥१॥ प्रथख्यातौ-अमच् । प्रादिमः,जगतः पूर्व वर्तमानः। उत्रियः । स्फायितञ्चि०। उ०२।१३ । इति वस निवासे-रक् । वसत्येषु सूर्यादिपरतेज;, वसन्त्यषु रसाः इति उनाः किरणाः, ततो मत्वर्थीयो घः । रश्मिवान् , हिरण्यगर्भः । पर- मेश्वरः । वृषा । कनिन् युवृपितक्षि० उ० १ । १५६ । इति वृषु सेचने, प्रजनै- श्ययोः-कनिन् । नित्वाद् श्राद्युदात्तः । वर्षकः । ऐश्वर्यवान् । इन्द्रः, सूर्यः, मेघः । तद् वर्तमानः। वातभ्रजाः । वात+भ्रस्ज-पाके वा भ्राज दीप्तौ-असुन् । वास्तेन सह पाकः , दीप्तिस्तेजो वा यस्य स वातम्रजाः। स्तनयन् । स्तन देव- शब्दे,चुरादिः,-शतृ ! गर्जयन् । रति । गच्छति । वृष्ट्या । पृषू सेचने-किन्। वर्षणेन । मृडाति । मृड सुखने-लेट , श्राडागमः । सुखयेत् । तन्वे । १॥ १॥ १। स्वरितश्च । शरीराय । ऋजुगः । ऋजु+गम्ल-ड । सरलगामी । रुजन् । रजो भङ्ग तुदादिः-शतृ।। भजन, दोपान निवारयन् । एकम् । इण भीकापा ऊ० ३।४३इति इण गतौ-कन् । एति सर्व व्याप्नोतीति एकः । मुख्यम् , केवलम् । भोजः। उब्जेर्वले यलोपश्च । उ० ४ । १६२ । इति उबूज आर्जवे- अन् । बलम् , तेजः। त्रेधा। संख्याया विधार्थे धा । पा० ५ । ३ । ४२ । त्रिप्रकारेण,भूतवर्तमानभविष्यति वर्तमानत्वेन, त्रिलोक्यां व्यापनेन। वि-चक्रमे। क्रमु पादविक्षेपे-लिट , के पादविहरणे। पा० १॥ ३४॥ इति आत्मनेपदम् ।. विविधम् आक्रान्तवान् ॥