पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सू० १२ । प्रथमं काण्डम् __ यजुर्वेद में इस प्रकार वर्णन है—य० १३ ॥४॥ हिरण्यगर्भः समवर्त ताग्रे भूतस्य जातः पतिरेक आसीत्। स दांधार पृथिवीं झामुतेमा कस्मै देवार्य हविषा विधेम। (हिरण्यगर्भः) तेजों का शाधार परमेश्वर पहिले ही पहिले नियम पूर्वक वर्तमान था, वह संसार का प्रसिद्ध एक स्वामी था । उसने इस पृथिवी और प्रकाश को धारण किया था, हम सब उस प्रकाशमय प्रजापति परमेश्वर की भक्ति से सेवा किया करें। • और भी देखो ऋ० १ ॥ २२ ॥ १७ ॥ इदं विष्णुर्विच॑क्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुरे॥ (विष्णु ) च्यापफ परमेश्वर ने इस [जगत्) में अनेक अनेक प्रकार से पग की यढ़ाया, उसने अपने विचारने योग्य पद को तीन प्रकार से परमाणुओं से युक्त [ संसार] में जमाया ॥ • सायराभाग्य में (वातम्रजाः) के स्थान में (वातवजाः ) शब्द और अर्थ "वायु समान शीघ्रगामी" है ।। अङ्गे अझै शोचिषा शिश्रियाणं नमुस्यन्तस्त्वा हुविषा विधेम । अङ्कान्समङ्कान् हुविषा विधेम यो अग्रंभीत् पर्वास्या ग्रभीता ॥२॥ अर्जा-अङ्गे। शोचिषो । शिथियाणम् । नमस्यन्तः । त्वा । हविषो । विधेम् । अङ्कान् । सम्-अङ्कान् । हुविषा। विधे म । यः । अग्रभीत् । पर्व । अस्य । अभीता ॥२॥ भाषार्थ-(शोचिपा) अपने प्रकाश से ( अङ्ग अङ्गः ) अग अग में २-अङ्ग अङ्ग अङ्ग चिन्ह करणे-अच । नित्यवीप्सयो । पा० ॥१४