पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६३) अथर्ववेदभाष्ये सू० १२। (शिश्रियाणम् ) ठहरे हुये (न्वा ) तुझ को (नमस्यन्तः) नमस्कार करते हुये इम ( हविषा ) भक्ति से ( विधेम ) सेवा करते रहें । [उसके ] (अङ्गान् ) पृथक् पृथक् चिन्हों को और (समकान ) मिले हुये चिन्हों को (हविषा) भक्ति से (विधेम ) हम आराधे, ( यः) जिस (प्रभीती ) ग्रहण करने हारे परमेश्वर ने (अस्य ) इस [ सेवक वा जगत् ] के (पर्व) अवयव अवयष को (अग्रभीत ) ग्रहण किया है ॥२॥ भावार्य--वह (वृषा) परमात्मा हमारे और सब व्यस्ति और समस्ति रूप जगत् के रोम रोम में परिपूर्ण है उस प्रकाश खरूप के गुणों को यथावत् जानकर हम लोग उस पर पूरी श्रद्धा से आत्म समर्पण करें। वह हमारे शरीर और आत्मा को बल देकर सहाय और भानन्द देता है ॥२॥ इति हिर्वचनम् । अङ्ग इत्यादौ च । पा०६।१ । ११६ । इति प्रकृतिभावः । सर्वे: वनेषु. अवयवेषु । शोचिषा । अर्चिशुचिपि० । उ०२ । १०८ । इति शुच शौचे-शुद्धौ-इसि । दीप्त्या. प्रकाशेन । शिश्रियागम् । लिटः फानज्वा । पा० ३।२। १०६ । इति । भि सेवायाम्-कानच् । अचि नुधातु० । पा० ६ । ४।७७ । इति इयडादेशः । चितः । पा० ६ १ ११ १६३ । इति अन्तोदात्तत्वम् । प्राश्रितम् , परिपूर्णम् । नमस्यन्तः । नमोवरिवश्चि निङः क्यच् । पा०३।१। १६ । इति नमस्-क्यच पूजायाम, लटः शत् । पूजयन्तः । त्वा त्वां वृषाणम् । हविषा ।१।४।३। दानेन , आत्मसमर्पणेन भक्त्या । विधेम । विध विधाने, तुदादिः, विधिलिङ। परिचरणकर्मा-निघ० ५। ५ । परिचरेम, सेवे. महि । अङ्कान्।हलश्च । पा० ३।३॥ १२१ । इति अञ्चु गतिपूजनयो:- कर्तरि घम् । चजोः कुधिएण्यतोः । पा०७ । ३। ५२ । इति कुत्वम् । अञ्चन- शीलान् गमनशीलान् , व्यस्तिरूपेण पृथक् पृथग् व्याप्तान गुणान् । सम्- अङ्कान्।सम्भूय गमनंशीलान् ।समस्तिरूपेण संगतान् गुणान् । अग्रभीत् । प्रह उपादाने-लुङ, हस्य भकारः । अग्रहीत् । पर्व। स्नामदिपद्यतिपशकि- भ्यो वनिए । उ० ४.१ ११३ । इति पृ पालने, पूतौ -चनिए । प्रत्येकावयवम् । ग्रभीता । ग्रह उपादने-तच् । हस्य भः। महीता, ग्राहकः, धार कः ॥