पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० १२ ।' प्रथम काण्डस् मुञ्च शीर्ष क्त्या उत कास एन परु'ष्परुराविवे- शा यो अस्य । यो अंभ्रजा वातुजा यश्च शुष्मो वनस्पतीन्सचतां पर्वतांश्च ॥३॥ मुञ्च । शीर्ष क्त्याः । उत ।। कासः । एनम् । परः-परुः। मा- विवेश । यः । अस्य । यः । भु-जाः । वात_जाः । यः । चु । शुष्मः । वनस्पतीन् । सुचताम् । पर्वतान् । च ॥३॥ भाषार्थ--(एनम) इस पुरुष को (शीर्पक्त्याः ) शिरकी पीड़ा से (उत) और [उस खासीस] (मुञ्च) छुड़ा (यः फासः) जिस खाँसी ने (अस्य) इस पुरुष के (परम्परः) जोड़ जोड़ में (आविवेश) घर कर लिया है । (यः) जो खाँसी (अभूजाः) मेघ से उत्पन्न, (चातजाः) वायु से उत्पन्न (च) और (यः) जो (शुष्मः) सूस्त्री [होचे और जो] (वनस्पतीन. ) वृक्षों से (च) और (पर्वतान ) पहाड़ों से (सच- ताम) संबन्ध वाली होने ॥ ३ ॥ भावार्थ-ग्याँसी सब रोगों की माता है जैसा कि प्रसिद्ध है "लड़ाई का घर हाँसी और रोग का घर साँसी जैसे सवैध मन्त्र में कहे अनुसार मस्तक ३-सुञ्च । मुच्छू मोचणे । मोचय ! शीर्षक्त्याः । शीर्प + अञ्चु गतिपूज- नयो:-क्तिन् । शीर्ष शिरः अञ्चति गच्छति व्यामोतीति शीर्शक्तिः, तस्याः शिरः- पीडायाः सकाशात् । उत । अपि च । कासः। हलश्च । पा० ३ । ३ । १२१ । इति कास शब्दकुत्सनयोः-घन । रोगविशेषः । कासी घा खांसी इति भाषा । क्षयथः। परु:- परुः । अर्तिपृचपियजि० । उ० २ । ११७ । इति पृ पूर्ति पालनयोः- उसि । सर्वान् शरीरसन्धीन् । आ-विवेश । विश प्रवेशन-लिट! छान्दते। दीर्घः। प्रविष्टवाम् । अनजा' । अप् + भू-क्त । अपो बिमति अध्र मेघः । जनसनग्वनकामगमो विट् । पा० ३।२।६७ । इतिश्रभ्र+ जनी प्रादुर्भाव-बिट । चिड्वनोर नुनासिकस्यात्। पा०६।४।४। इति प्रात्वम् । मेघस्य सम्बन्धाज्ञानः । वातजाः। पूर्ववत् ।वात+जनी-पिट । वायोर्जान उत्पन्नः कासः शुष्मः । अविसिविसिपिभ्यः कित् । उ०। १५४ । इति