पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्ववेदभाष्ये सू०१२ की पीड़ा और खाँसी श्रादि बाहिरी और भीतरी रोगों का निदान जान कर रोगी को स्वस्थ करता है इसी प्रकार परमेश्वर वेद शान से मनुष्य को दोषों से छुड़ा कर और ब्रह्म ज्ञान देकर अत्यन्त सुखी करता है। इसी प्रकारराज प्रयन्ध और गृह प्रबंध आदि व्यवहार में विचारना चाहिये ॥ ३ ॥ शं में परस्मै गात्राय शमस्त्ववराय मे। · शं मे चतुभ्यो अङ्गेभ्यः शमस्तु तन्वे ३' मम ॥४॥ शम् । मे । परस्मै । गात्राय । शम् । अस्तु । अवराय । मे । शम् । मे। चतुः-भ्यः। मङ्गेभ्यः । शम् । अस्तु। तुन्वे । मम ॥४॥ भाषार्थ-() मेरे (परस्मै) ऊपर के (गात्राय) शरीर के लिये (शम्) सुख और (म) मेरे (अवराय) नीचे के शरीर के लिये (शम्) सुख (अस्तु) होवे । (मे) मेरे (चतुः ) चारों (अङ्गभ्यः) अंगों के लिये (शम्) सुख और (मम) मेरे (तन्वे) लव शरीर के लिये (शम् ) सुख (अस्तु) होवे ॥४॥ . शुष शोपे-मन् सब कित् । शोषकः, पित्तविकारादिजनितः कासः । वनस्प- तीन् । ११३८ । ३ । वनानां पतिः पाता वा वनस्पतिः । वनति सेवते अथवा वन्यते सेव्यते इति वनम् । वन सेवने, याचने, उपकारे-अच् पारस्करप्रभृतीनि च संज्ञायाम् । पा०६। १ । १५७ । इति सुडागमः ! सर्व वृक्षान् । सचताम् । षच समवाये-लाट । सचन्ताम् संसेव्यन्ताम्-निरु०६। ३३ । लमवैतु, सम्ब- भातु । पर्वतान् । भृमृशियजिपर्विपचि। उ०३ । ११० । इति पर्व पूरणे- अतच । शैलोन॥ ४-परस्मै । शमा श्रेष्ठाय उपरिवर्तमानाय । गानाय गमेराच । १० ४११६६ । इति गम्ल-त्रन् , मस्य आकारः । गच्छति चेष्टतेऽनेन । अङ्गाय, शरी- राय । अवराय ।१।।३। निकृष्टाय,अवस्ताद् वर्तमानाय । चतुः-भ्यः। चतुःसंख्येभ्यः । द्वौ हस्ती,छौ पादौ-इति चत्वारि तेभ्यः । अङ्गभ्यः ।अङ्ग पदे गतौ अन् । अजयति चेष्टतेऽनेन । अवयवेभ्यः, गात्रेभ्यः । तन्वे । म० १। शरीराय सर्वस्मै