पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू०१३ । . प्रथम काण्डम् . भावार्थ-चारों अंग दो हाथ और दो पद हैं। मनुष्य को योग्य है कि परमेश्वर की प्रार्थना पूर्व के अपने सब अमूल्य शरीर को प्रयत्न से सर्वथा वस्थ रक्खे और मानसिक बल बढ़ा कर संसार में उपकारी हो और सदा सुख भोगे ॥४॥ सूक्तम् ॥ १३ ॥ १-४ ॥ प्रजापतिदेवता।१,२नुमधुप्,३,४ जगती १२४४ ॥ __ श्रात्मरक्षोपदेशः-आत्मरक्षा के लिये उपदेश ॥ .. नमस्ते अस्तु विद्यु ते नमस्ते स्तनयित्नवे। - नमस्ते अस्त्वभने यैना दुडाशे अस्यसि ॥ १ ॥ नमः । ते । भृस्तु । वि-द्युते । नमः । ते । स्तुयित्ववेः । नमः । ते । अस्तु । अश्मने । येन । दुः-दाशै । अस्यसि ॥१॥ . भाषार्थ हे परमेश्वर ! (ते) तुझ ( विद्युते ) कौंधा लेती हुयी, विजुली रूप को (नमः) नमस्कार (अस्तु)होवे,(ते) तुझ (स्तनयित्नवे)गड़गड़ाते हुये, बादलरूप को (नमः ) नमस्कार होवे । (ते) तुझ (अश्मने) पाषाण रूप को (नमः ) नमस्कार (अस्तु) होवे, (येन) जिस [पत्थर] से (दूडाशे) दुःखदायी पुरुष को (अस्यसि ) तू ढादेता है ॥१॥ - १-विद्यते । भ्राजभासधुर्विद्यु तो० । पा०३ । २१ १७७ । इति वि+ द्युत दीप्तौ विप, विशेषेण दीप्यमानायै तडिते, सौदामिन्यै, तडिद्रपाय । स्तनयित्नवे । स्तनिपिपुषिगदिमदिभ्यो हेरिनु च । उ०३ ॥ २६॥ इति स्तन देवनदे-इत्तु । चुरादित्वात् णिच् । श्रदन्तत्वाद् उपधावृध्यभावः । अयाम- न्ताल्वाय्येन्विष्णुपु । पा० ६।४। ५५ । इति णेः श्रयादेशः । गर्जनशीलाय मेघाय, तद्र पाय । प्रश्मने । अशिशकिभ्यां छन्दसि । उ०४ । १४७ । इति अशुङ व्याप्तिसंहत्योः-मनिन् । व्यापनशीलाय । पाषाणाय, तद्रूपाय । दुः-