पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६८) अथर्ववेदभाव्ये मु० १३ । . भावार्थ-न्यायकारी परमात्मा दुःखदायी अधर्मी पापियों को माधि- दैविक आदि दंड देकर असामा विपत्तियों में डालना है, इसलिये सब मनुष्य उस के कोप से डर कर उसकी आशा का पालन करें और सदाश्रानन्द मांगें ॥१॥ नमस्ते प्रवतो नपाद यतस्तपः समूहसि । मृडया नस्तनूभ्यो मयस्तोकेभ्य॑स्कृधि ॥ २ ॥ नमः। ते । प्र-वतः । नपात् । यतः । तपः । मुम्-उहसि । मृडयं । न । तुनू भ्यः । मयः। तोकेभ्यः । कृधि ॥ २ ॥ __ भावार्थ-हे (प्रवतः) अपने भक्त के (नपात्) म गिग हार : (१) नुझ को (नमः) नमस्कार है, (यतः) पपीमित [दुष्टों पर ] (A) संताप को (समूहसि ) संयुक्त करता है। (नः) में ( ननुभगः ) हमारे शरीगं फ. निये (मृडय) सुख दे और ( तोफेभ्यः) मारे. सन्तानों के लिये (मयः ) सम्म (कृधि) प्रदान करः ॥२॥ - दाशे । दुर् + दा दाने-धम् वा ग्ला ! पोदरादीनि योगदिष्टम् ।।०६। ३।१०६ । अत्र । दुरादाशनाशदमध्ये प्रत्यमुत्तरपदादेः टुन्य नाति पाति: केन अन्वं डत्वं च । दुर दुःम्य दाशति ददातीति दुडाशः । सुरां मुषी माना । वा० पा० ७॥ १।३६ । इति द्वितीयायां सप्तमी । स्वयाचिनम् अधानियां पुरुपम । अस्यसि । असु क्षेपण-श्यन् । क्षिपसि नाशयसि ॥ २--प्र-वतः । प्रपूर्वकात् चन भत्ता सेयने, याचे च-किए गमः ती पा०६।४। ४० । अत्र । गमादीनामिनि यतव्यम् । इनि बानियन नकारलोपः। हस्वस्म पिति कृति तुक् । पा० ६।१।। इति तुका बागमः । भत्तन्य संव कस्य याचकस्य अथवा भत्तान् द्वितीयार्थे । नपात् । नम् पूर्वगान पत्त अधःपतने, णिच-क्किए । नभ्राण नपात् । पा०६। ३ । । इति नमः प्रकृतिभावः । न पातयतीति नपात् । हनपातयिनः, न पातनशीग्न ! धारयितः। (नपात् ) य० १२ । १० । न विद्यते पातो धर्मात् पतनं यस्य सः इति श्री गद- दयानन्दः । यतः । यस्मात् कारणात् । तपः । सर्वधातुभ्योऽसुन् । उ०४। १८६ । इति तप सम्तापे-असुन । सन्तापम । सस्+जहरि-अए चितकें ।