पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - - - सू० १३ । प्रथमं काण्डम् । भावार्थ- परमेश्वर भक्तों को नानन्द और पापियों को कष्ट देता है। सब मनुष्य नित्य धर्म में प्रवृत रहे और संसार भर में सुख की वृद्धि करें। प्रवतो नपान् नम ए वास्तु तुभ्यं नमस्ते हे तये तपुपे च छपमः । विद्म ते धाम परमं गुहा यत् समुद्र अन्तर्निहितासि नाभिः ॥ ३॥ प्र-वतः । नपात् । नमः । एव । अस्तु । तुभ्यम् । नमः । ते । हे तये । तपुपे । चु । कृण्मः । विद्म । ते । धाम । परमम् । गुही । यत् । समुद्र । अन्तः । नि-हिता।अनि । नाभिः॥३॥ भापार्य-है (प्रवतः) अपने भक्त के (नपात्) न गिराने वाले ! (तुभ्यम्) तुझको (एव) अवश्य (नमः) नमस्कार (अस्तु) होवे, (ते) तुझ (हेत) धत रूप को (च) और (नपुपे। तपाने वाले तोप आदि अस्वरूप को (नमः) नमस्कार (एएमः) हम करते हैं । (यत्) पयोकि (ते) तेरे ( परमम् ) बड़े ऊंचे (धाम) धाम [निवास] को (गुहा-गुहायाम्) गुफा में अपने हृदय और प्रत्येक अगम्य स्थान में (विम) हम जानते है । (समुद्र अन्तः) आकाश के बीच में उपसर्गवशात् संघीकरणे । संदतं करोपि, संयोजयपि । मृडय । मृड तोपणे। तोपय, अनुदाण । तनभ्यः । १ । १।१ । शरीरेभ्यः । तेषां हिताय । मयः । मित्र हिंसायाम्-असुन । मिनोति दुःखम् । सुस्थम् । निध०३।६।तोकेभ्यः। हदाधारार्चिफलिभ्यः कः। 3०३1४० ॥ इति तु वृद्धौ पूतों-क प्रत्ययः । तौति पुग्यनि गृहमिनि नोकम् । अपत्यनाम-निध० २ । २। अपत्येभ्यः । कृधि ।कुरु । देहि । तोकेभ्यस्दृधि । काकरत्करतिधिकृतेपवनदितः । पा० = ।३। । इति विसर्गस्य सत्यम् ॥ ३-प्र-पतः नपात् । म०२। हे स्वभक्तस्य न पातयितः। हेतये। अतियुनिजतिसातिहतिकीर्तयश्च । पा० ३ ।३।६७ । इति हन वधे गती च तिन् । एत्वम् उदात्तत्त्वं च निपात्यते । यद्वा हि वर्धने गतौ च-तिन् निपाति- तश्च । हन्यन्तेऽनया शत्रवः । गम्यतेऽनया जयः,वर्ड यते वैश्वर्यम् । हेतिः, यज-