पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- - - - - (90) अथर्ववेदभाष्ये सू०१३। (माभिः) बन्ध में रखने वाली नाभि के समान तू, (निहिता) ठहरा हुआ (असि) है ॥ ३॥ भावार्थ-स भक्त रक्षक, दुष्टनाशक परमात्मा का (परम धाम) महत्व सव के हृदयों में और सब अगम्य स्थानों में वर्तमान है। जैसे (नामि) सब नाड़ियों को बन्धन में रखकर शरीर के भार को समान तोल कर रखती है, वैसे ही परमेश्वर (समुद्र) अन्तरिक्ष वा श्राफाश में स्थित मनुन्य आदि प्राणियों और सब पृथिवी, सूर्य प्रादि लोकों का धारण करने वाला केन्द्र है। विद्वान् लोग उसको माथा टेकते और उसकी महिमा को जानकर संसार में उन्नति करते हैं ॥३॥ यो त्यो देवा असृजन्तु विश्व इपु' कृण्वाना असं- नाय धृष्णुम् । सा ने मृड विदथै गृणाना तस्यै ते नमो अस्तु देवि ॥४॥ - - नाम-निध० ३ । २० । बजाय,वरूपाय ।तपुपे। अर्तिपपियजितनिधनि - तपिभ्या-नित् । उ०२। ११७ । इति तप ऐश्वर्यसंतापदाहेपु-उसि । दाहकाय अस्त्राय, तद्रू पाय। कृएमः । कवि हिंसाकरणयाः-लट् वयं कुर्मः। विन। विदोलटो वा । पा० ३।४।३ । इति चिद शाने मसा मादेशः। वयं जानीमः। धाम । सर्वधातुभ्यो मनिन् । उ० ४ । १४५ । इति धा-मनिन् । स्थानम् , गृहम् । प्रभावम् । परमम् । आतोऽनुपसर्गे कः । पा०३।२।४। इति पर+ मा माने-क । उत्कृष्टम् । गुहा । १।।४ । सप्तम्या लुक । गुहायाम, गर्ते हृदये । गुहावद् अगभ्ये प्रदेशे यत् । यस्मात् कारणात । समुद्रे । १।३।। अन्येप्वपि रश्यते । पा० ३१२। १०१ इति सम् + उत् +. गतौ-डप्रत्ययः, यद्वा, स्फायितञ्चिचञ्चि० 13० २। १३ । सम् +मुद ह-प्रधिकरणे रक् । यहा,सम् +उन्दीलदने-रक् । सागरे, उधो,अन्तरिक्ष-निघ०१।३ । अन्तः। मध्ये । नि-हिता । दधाते हिः। पा०७।४।४२ ॥ इति नि पूर्वात् धामः-त, हिरादेशः । स्थापिता । नाभिः । नहो भश्च । उ०४।१२६ । इति यह यन्धने- इम् प्रत्ययः, नित्यादिनित्यम् । पा०६।१।१६७ । इति श्राद्युदात्तः। नाति बनाति नाडीः। स्त्रीलिंगता । तुन्दकपी। नाभिचक्रवत्.मध्यस्थः॥