पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० १३ । प्रथमं काण्डम् (७१) यास् । त्वा । देवाः । असृजन्त। विश्वें । इषुम् । कुण्वानाः। असनाय । धृष्णुस् । सा। न । मुड । विदथे । गुणाना। तस्यै'। ते । नमः । अस्तु । देवि ॥ ॥ ४ ॥ भाषार्थ-(विश्वे ) सब ( देवाः ) विद्वानों ने ( याम् त्वा ) जिस तुझ परमेश्वर को (असनाय) नाश के लिये (धृष्णम् ) बहुत दृढ़ (इषुम् ) शक्ति अर्थात् बरछी (करवानाः) बनाकर (असृजन्त) माना है । (सा) सो तू (विदथे) यज्ञ में (गृणाना) उपदेश करती टुयी (नः) हमको (मृड) सुख दे, (देवि) हे देवी [घरछी] (तस्यै ते) उस तेरे लिये (नमः) नमस्कार (अस्तु) होवे ॥४॥ भावार्थ-विद्वान् लोग परमेश्वर के क्रोध को लव संसार के दोषों के नाश के लिये बरछी रूप समझ कर सदा सुधार और उपकार करते हैं तब संसार में प्रतिष्ठा और मान पाकर सुख भोगते और परमात्मा के क्रोध काः धन्यवाद देते ॥ हैं॥ यजुर्वेद में लिखा है-यजु० १६॥३॥ यामिपु गिरिशन्त हस्ते' बिभर्फास्तवे। शिवां गिरित्रु तां कुरु माहि सीः पुरुष जगत् ॥१॥ ४-त्वा । प्रवतो नपातम ,म०३ । देशः । विद्वांसः। असृजन्त । सृज विसर्गे-लङ्ग । सृष्टवन्तः, त्यकवन्तः । मनसा कल्पितवन्तः। इषुम् । ईषेः किच्च । उ०१।१३ । इति ईष हिंसने-उ, हखश्च । अथवा । इष गतौउ । वाणम् शक्तिनामायुधम् । कृण्वानाः। कृवि हिंसाकरणयोः-शानच.. कुर्वाणाः सनाय । असुक्षपणे-भावेल्युट ।क्षपणाय नाशनाय ।धृष्णम् । असिगृधिधृपिक्षिपेः कः । पा०३।२।१४० । इति अिधृपा प्रागल्भ्ये- । प्रग-- ल्माम निर्भयाम सुदृढ़ाम्।मृड। मृडय सुखय । विदथे । रुविदिभ्याङित्। उ० ३।११५ । इति विद ज्ञाने विद्ल लाभे विद विचारणे, विद सत्तायाम्-अर्थ प्रत्ययः । स च डित् । विदथः,यशनाम-निघ० ३११७ । शायते हि यशः लभते हि दक्षिणादिरत्र, विचार्यते हि विद्वद्भिः, भावयत्यनेन फलम्-इति तत्र टीकायां देवराज यज्वा । य । वेदितव्ये कमणि । गृणाना ।ग शब्द-शानच । शन्दा यमाना, उपदिशन्ती । देवि । हे धोतमाने, हे दिव्यगुणयुक्त ॥ . ... -