पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७२) अपर्ववेदभाष्ये मू०१४। हेवेद द्वाराशान्ति फैलाने घाले ! जिस बग्छी वा बाणको चलाने के लिये अपने हाथों में तू धारण करता है। हे वेदद्वारा रक्षा करने वाले ! उस को मंगलकारी फर, पुरुषार्थी लोगों को तू मत मार ॥ सूक्तम १४ ॥ १-४ ॥ वधूवरौ देवते । अनुष्टुप् ८४४ ॥ विवाहसंस्कारोपदेशः-विवाहसंस्कार का उपदेश ॥ भगमस्या वर्च आदिष्यधि वृक्षादिव खजम् । महाधुंन इव पर्वतो ज्योक पितृप्लो स्ताम् ॥ १ ॥ भगम् । अस्याः । वर्चः । श्रा। अदिपि । अधि । वृक्षात्-इव। स्रजम्। महार्बुधः-इव। पर्वतः । ज्योक् । पितृपं । श्रास्ताम् ॥१॥ भाषार्य-(अस्याः) इस [व] से (भगम् ) [अपने] ऐश्वर्य को और (पर्चः) तेज को (भा अदिपि) मैंने माना है, (च) जैसे (वृक्षात् अधि) वृक्षसे (अजम् ) फूलों की माला को। (महायुध्नः) विशाल जड़याले (पर्वतः इत्र) पर्वत के समान [ यह वधू] (पितृपु) [मेरे] माता पिता आदि वान्धवों में (ज्योक) बहुत काल तक (प्रास्ताम् ) रहे ॥ १ ॥ भावार्थ-ग्रह पर का वचन है । विद्वान पुरुष खोज कर अपने समान गुण पती स्त्री से विवाह करके संसार में ऐश्वर्य और शोभा पाता है जैसे वृक्ष के सुन्दर फूलों से शोभा होती है । बधू अपने सास ससुर आदि माननीयों की १-भगम् । पुसि संज्ञायां घः प्रायेण । पा०३।३।११। इति भज सेवायाम- प प्रत्ययः । चजोः कुपिण्यतोः । पा० ७ १३।५२ । इति धत्वम् । भगः, धननाम निध २।१०। श्रियम् , ऐश्वर्यम् कीर्तिम् । अस्याः । नवोढायाः स्त्रियाः स. काशात् । वर्षः । १।६।४। रूपम् । तेजः । मा+अदिषि । पाइ पूर्वफात् हुदा आदाने-लुङ, । आडने दोऽनास्प विहरणे। पा०१।३। २० । इति मात्मने पदम् । अहं गृहीतवान प्राप्तवानस्मि । अधि। पवम्यानुवादी। उपरि।