पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० १४ ॥ प्रथमं काण्डम् सेवा और शिक्षा से दृढ़चित्त होकर घर के कामों का सुप्रवन्ध करके गृहलक्ष्मी की पक्की नेव जमावे और पति पुत्र श्रादि कुटुम्बियों में बड़ी आयु भोग कर आनन्द करे ॥ १॥ . मन्त्राः २-४ । वधूपक्षोक्तिः ॥ एषा ते राजन् कुन्या वधूनि धूयतां यम । सा मातुर्वध्यतां गृहेऽथो भातुरथा पितुः ॥ २ ॥ एषा । । । राजन् । कुन्यो । वधूः । नि। धूयताम।यम । सा। मातुगबध्यताम् । गृहे। अयो इति। धातु । अथो इति। पितुः॥२॥ भाषार्थ-(यम) हे नियम में चलाने वाले, वर (राजन ) राजा ! (एपा) यह (कन्या) कामना योग्य कन्या (ते) तेरी (वधूः) वधू (नि)नियम से (धूयताम) व्यवहार करे। (सा) वह (मातुः) [तेरी माता के, (अधो) और भी (पितुः) पिताके (अयो) और (मातुः) भ्राता के साथ (गृहे) घरमें (घध्यताम् ) नियम से घन्धी रहे ॥ २॥ वृक्षात् इव । १ ।२ । ३ । इगुपधशाप्रीकिरः । पा० ३। १ । १३५ । इति वृक्ष वरण-क । वृक्ष्यते वियते सेव्यते छायाफलार्थम् । विटपात् यथा । स्त्रजम् । ऋत्विगदधृक् नग्दिगुष्णिक पा० ३।२।१६ । इति सृज विसर्ग- किन् । सृजति ददाति शोभामिति सक् । पुष्पमालाम् । महाबुनः । धन्धे- धिबुधी च । उ० ३।५ । इति यन्ध बन्धने-नक, युधादेशश्च.। विशालमूलः, एदमूलः । पर्वतः।१।१२।३ । शैलः । भूधरः । ज्योक् । १।६।३। चिर- कालम् । पितृषु । १।२।१। रक्षकेषु । जनक्रवत् मान्येषु, मातापित्रादिषु बन्धुषु। आस्ताम् । पास उपवेशने-लोट् । तिष्ठतु । निवसतु ॥ १ ॥ २-राजन् । १।१०।१ । हे ऐश्वर्यवन जामातः । कन्या । अघ्न्या. दयश्च । उ०४ । ११२ । इति कनप्रीती, धुती, गती,-या ,टापच । कन्यते काम्यते दीप्यते गच्छति वा सा । कमनीया । पुत्री । वधूः। वहेर्धश्च । उ० १।३। वह प्रापणे-ऊ प्रत्ययः, धश्च । वहति प्रापयति सुखानीति । यद्वा । वन्ध-ज, 10