पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(58) अथर्ववेदभाष्ये सू० १४॥ भावार्य-मन्त्र २-४ वधू पक्ष के वचन हैं । वधू के माता पिता प्रादि घर ले कहें कि यह सुशिक्षिता गुणवती कन्या श्राप को सौंपी जाती है यह आप के माता, पिता और भ्राता श्रादि सब कुटुम्पियों में रहकर अपने सुप्रवन्ध से सब को प्रसन्न रफ्खे और सुख भोगे ॥२॥ मनुजी महाराज ने कहा है-मनुस्मति अ० २ श्लो० २४० ॥ लियो रत्नान्यथो विदा धर्मः शौचं सुभाषितम् । विविधानि च शिल्पानि समादेयानि लर्वतः ॥१॥ स्तुति योग्य स्त्रियां, रत्न, विद्या, धन, शुद्धता, और मीठी बोली, और अनेक प्रकार की हस्त क्रियायें सब से यत्नपूर्वक लेना चाहिये। बालया वा युक्त्या वा वृद्धया वापि योषिता । म स्वातन्त्र्येण कर्तव्यं किंचित् कार्य गृहेष्वपि ॥१॥ म० ५ १ १४७ ॥ चाहे स्त्री वालक घा युवती वा बूढ़ी हो, वह स्वतन्त्रता से कोई काम घरोंमें भी न करे। न लोपः । बध्नाति प्रेम्णा या नवोढा स्त्री, भार्या । नि । नितराम् , नियमेन । भूयतास् । धून कम्पने-कर्मणि लोट् । चेष्टताम् गृहकार्येषु प्रवर्तताम् । यम। यम नियमने-अच् । यमयति नियमयति गृहकार्याणीति । यमो यच्छतीति । लता, मध्यस्थानदेवतासु-निरु० १० । १६ । धुस्थानः-निरु०, १२ । १०, ११॥ . वायुः, सूर्यः । हे नियामक र ! मातः । ११२११। तव जनन्याः। बध्यताम्। बन्ध बन्धने कर्मणि लोट । प्रेमवद्धा भवतु। गृहे । गेहे कः। पा०३।१। १४४ । इति ग्रह आदाने-क । बासस्थाने,भवने,मन्दिरे । अथी। अथ+ अपि च । धातुः । नप्तनेष्टत्वष्ट्रहोत० । उ०२ । । इतिभ्राज दीप्ती-तुन् । सहो- दरस्य । पितुः । म०१ । जनकस्य ॥ २ ॥