पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू० १४॥ प्रबर्म काण्डम् । (७५) एषा ते कुलपा राजन् तामु' ते परि दद्वमसि । ज्याक पितृण्वासाता आशीर्णः सुभोप्यात् ॥ ३ ॥ सुषााते। कुल-पा। राजन्। ताम्। इति।।पराि यति। ज्योक् । पिता मासात आशीर्णः । सुस्-भोप्यात् ॥ ३ ॥ भाषार्थ-(राजन् । हे वर राजा (एषा) यह कन्या (ते) तेरे (फुलपाः) कुल की रक्षा करने हारी है, (ताम ) उसको (उ):ही (ते) तेरे सिये (परि) आदर से (दमसि) हम दान करते हैं । यह (ज्योक) बहुत काल तक (पितृष्ठ) तेरे माता पिता शादिकों में (प्रासात) निवास करे, और (आशीर्णः) अपने मस्तक तक [जीवन पर्यन्त वावुद्धि की पहुंच तक] (समाग्यात् ठीक ठीक पढ़ती का वीज योवे ॥३॥ भावार्य-फिर पधूपक्ष पाले माता पिता आदि इस मन्त्र से जामाता की विनती करते और स्त्री धर्म का उपदेश करते हुये कन्या दान करके गृहाश्रम में प्रविष्ट कराते हैं ॥३॥ ३-कुलपाः। कुल +पा रक्षणे-कर्मण्युपपदे विच प्रत्ययः। पातिव्रत्येन कुलस्य पालयित्री रक्षयित्री । राजन् । हे ऐश्वर्यवन् जामातः । इति । अवश्यम् । परि + दद्मपि । इदन्तो मसिः । पा०७ । १ ॥ ४६ । इति मस इदन्तत्वम् । रक्षणार्थ दानं परिदानम् । रक्षार्थं दमः, समर्पयामः । ज्योक् । म० १ । दीर्घकालम् । पितृषु । म0 १ । मातापित्रादिबन्धुषु । आशाते। आस उपवेशने-लेटि आडागमः । टेः एत्वे । बैतोऽन्यत्र । पा० ३।४।६६ । इति ऐकारः। श्रास्ताम् , नियसतु । श्रा-शीर्णः । १।७।७। प्राङ मर्याः दावचने । पा० १॥ ४।६। इति श्राङः कर्मप्रवचनीयसंज्ञा । पञ्चम्यपाङ्: परिभिः । पा०२।३।१०। इति पञ्चमी । शीर्षश्छन्दसि । पा० ६।१।६०। इति शिरः शब्दस्य शीपन आदेश: । मस्तफस्थितिपर्यन्तं, जीवनपर्यन्तम् । सम्-सोप्यात् = सम् +आ+ उय्यात् । वप बीजवपने मुण्डने च-पाथी- लिज । यथामर्यादं बीजवपनं वर्धनं कुर्यात् ॥ ३ ॥