पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्ववेदभाष्ये असितस्य ते ब्रह्मणा कुयपस्य गर्यस्य च । अन्तः कोशमिव जामयोऽपि नह्यामि ते भगम् ॥४॥ असितस्य । ते । ब्रह्मणा । कुश्यपस्य । गर्यस्य । च । अन्तः-कोशम्-इव ।जा मयः । अपि । नयु ामि।।भगम्।। ___ भाषार्थ-(असितस्य) जो तू बन्धन रहित, (कश्यपस्य) [ सोम ] रस पीने हारा, (च) और (गयस्य) कीर्तन के योग्य है उस (ते) तेरे ब्रिाह्मणा) वेद शान के कारण (ते) तेरे लिये (भगम् ) ऐश्वर्य को (अपि) अवश्य (नहामि) मैं वांधता हूं। (हव) जैसे (जामयः) कुल स्त्रियां [वा वहिने] (अन्तः कोशम् ) मजू. षा वा पिटारे को [घांधती] हैं ॥ ४ ॥ भावार्थ-इस मन्त्र के अनुसार वधू पक्ष वाले पुरुष और स्त्रियां विनती करके श्रेष्ठ वर और कन्या को धन, भूषण, और घन आदि से सत्कार के साथ विदा करें ॥४॥ सूक्तम् १५ ॥ १-४ । प्रजापतिर्देवता । १ पूर्वार्धोऽनुष्टुप् , द्वितीया स्त्रि- ष्टुप्, २ पूर्वार्थी जगती द्वितीयोऽनुष्टुप्, ३, ४ अनुष्टुप् छन्दः ॥ ४-असितस्य । अञ्चिसिभ्यः क्तः । उ० ३।। इति पित्र बन्धने-क, नम् समासः। अबद्धस्य, मुक्तस्य । ब्रह्मणा । १।। ४ ॥ वेदशानकारणेन। कश्यपस्य । कश शब्द-बाहुलकात् करणे-यत् । कशति अननेति कश्य सुख- करो रसः । कश्य +पा पाने-क । कश्यं सोमरसं पिवतीति कश्यपः। सोमपानशीलस्य । गयस्य । गै गाने-घ, पृपोदरादित्वात हवः । गेयस्य कीर्तनीयस्य । अन्तः कोशम्-कुश संश्लेपणे ~ अधिकरणे धम् । वस्त्रादि- धारणाय आवरणम् , मञ्ज पाम् । जामयः । १।४।१। कुलखियः, माता- भगिन्यादयः । अपि। अवधारणे, अवश्यम् । नयामि । मह बन्धने श्यन । वध्नामि । भगम् । म०१ । ऐश्वर्यम् ॥ ४ ॥