पृष्ठम्:अथर्ववेदभाष्यम् भागः १.pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

श्री३म् । N �N अयववदः॥ -مـحrwwلوناچاپه عيس-- प्रथमे काण्डम् ॥ 〜ややら今リ念やつ・やや प्रथमोऽनुवाकः ॥ ܚܚܚܚܚܚܚܫܚܗ सूक्तम् ९ ॥ मन्त्राः १-४ 1 वाचस्पतिर्देवता । श्रानुष्टुप्छन्दः, 8×४ अक्षराणि॥ शुद्धिवृद्धष्णुपदेश:-झुद्धि की वृद्धि के लिये श्रुपदेश । -o-c- ये त्रिपुप्ता: परियन्तुि विश्व रूपाणुि विर्भतः । yr. - er ሳ 4. वाचस्पतिर्वला तेर्पा तुन्वें अद्य वैधातु मे ॥ १ ॥ यै । द्वि-युप्लाः । परि-यन्तैि । विश्र्व । कुपाौिं । विभंसः । धूाचः ॥ `पर्तिंः । वर्त्तं । तेषाम् । तुन्निर्वैः ॥ श्रुत्र्रद्य । दुधुतु ॥ स्रु ॥ १॥ सान्वय भाष्ट्रार्य- (ये) जो पदार्थ (त्रि-सक्षा) १-खद्य के संतारक, - रक्षक परमेश्यर के सम्बन्ध में, थद्धा, २- रक्षणीय जगत् [यढ़ा, तीनसे सम्बन्धी ३-तीनों काल. भून, घर्तमान, और भविष्यत्। ४-सीनों लोक, DS DuS DD DuDuD SLS SDDDD DDS DDDS DBD DD D gi eiBiBB SS --शध्दर्यव्यक्रादिग्धक्रिया-ये । पवर्भाः । च्वि-क्षमाः । तरतेः ॥ ४०५ ।। ६९ । इति दृ तरणे---ङ्घ्रि ! चरति तारपरौि शार्यते च त्रिः "