पृष्ठम्:अथर्ववेदभाष्यम् भागः १.pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

ལྟa ༣ ། भंथर्मकाण्डस् ( . ) पूर्ण विश्वख करके पराक्रमी औरु परोपकारी होकर सदा आनन्द በኟበ সলজু লৱণুজনী कहर है-पेगवर्णन, पाद १ सूत्र २६।। स यूर्वेषामपि शुरुः कालेनान्नवच्छंदालू ॥ वह ईश्वरसवपूर्वजों का भी सुरु हैचर्योंकिचह काल से विभक नहीं होता । - Aधुनुरेहैिं वाचस्पते देवेनु मनसा सुह। वसेiष्पते. निरंमय मथ्रवास्तु मयिं श्रुम् ॥ २ ॥ पुर्न; । आ । दुद्दि । वाचुः । पुले ई वेर्न । अर्नसा । बुइ । वडेt:।पुले । नि। इसयु। गर्षि। एव। श्रुसु। मयि बुक्रय ॥ २ ॥ भाषार्थ वाचस्पते) हे वाणी के स्वामी परमेश्वर ! {{पुन) वारंवार (एहि) श्रा ! (वस्रोः पते) हें श्रेष्४ गुणके रक्षक; (क्वेन) प्रकाशमय (मनसा सह) मन के साध (नि) निरन्तर (प्रमय) [मुझे रमण फरा, (मथि) मुझ में व समान {श्रुतम) वेदविझान (मयि) मुझ में (एच) ही (अरत) रहे ॥ २ ॥ भावार्य-मनुष्य प्रयत्न पूर्वक (वाचस्पति) परम शुरु परमेश्वर का ध्यान निरन्तर करता रहे और पूरे स्मरण के साथ घेद विंक्षान से अपने हृदय की शुद्ध करके सद्दा सुख भोगें ॥ स्व-पचाद्मच्! पूर्वषत् शेर्लोपः। यल्लानि । तेषाम् ॥ त्रिसप्तानां पद्दार्थानाम् तन्धः । भृसृशीङ् । उ० १ । ७ । इति तनु विस्तृतौ- ख मत्ययः ! सतः ज्ञियम्, ऊष्ठ्। उदात्तस्सरितयोर्यणः स्वरितोऽनुदात्तस्य । पा०ि ८ 1 २ । ४ ।। uu DuuDu uDuDSuBuDuuD DD DBDD DDDuugD DDuSBDBBBDBB S zuD S DBDm DDLDDS GBEE0DS gDS DB D DB , अश्मावा, अस प्रत्ययी दिनेsथे त्र निपायते 1 अस्मिन दिने, अध्ययनकाले। दधातु। बुधाब्धारणोंप्धो, दाने ‘ध-श्लोट् । झझेल्याक्षैिः । शापः श्लुः । थारयतु , स्थापयतुः, वदतु। से । मछम् मदर्थम। २-पुनः । पनाय्यने स्त्यस दृति । पन स्तुतौ-अर्, अकारस्य उत्वं gपोदरादित्वात्। अधधरणेभ 1 कारवारम। आ+इहि । आ+इए। प्राती लोद। भ्रागच्छ। वाचः+पते । मं० १ 1 है धारायाः स्वामिन दे बहान् । घाचस्पतिर्धात्रः पाता घा पात्तर्ष्णिता वा-नि० १० ।। १७ । देवेन । नन्यिश्रर्ष्टि