पृष्ठम्:अथर्ववेदभाष्यम् भागः १.pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

( i ) अय्यार्यक्षेद भाष्यें मू० २ लाम् समीप ཐུག་ཐེ་ 1 (སྙཤེར) ཟེ་ལྟ་ विज्ञान से (संगमेमईि) हम मिलें रहे । (अतेन) वेद विज्ञान से (मा विराधिषि) मैं अलग न हो जाऊं ॥ ४ ॥ भावार्य-भ्रह्मचारीं लोंग परमेश्वर क्रा ग्रावाइन करवे निराचर श्राभ्यास्त्र और सरकार से वेदाध्ययन करें जिस से प्रीति छुर्घक अचार्य की पढ़ायी अह्मचिया उन के अवध में स्थिर होकर यथाचद उपयेरगी झोचे ॥ इस चत का यह भी तात्पर्य है कि बिछाछ प्रह्मचारी अपने शिछक आचायों का सदा आदर सत्कार करके यज्ञ पूर्वक विद्याभ्यास करें जिससे बह शास्त्र उन के हृदय में दृढ़भूमेि होवें ॥ ४ ॥ -er सूत्क्रम् २ ॥ v- a grg &SRt a , , 8 3rgs, tx y a त्रिपदा त्रिष्टुप् १९४३ अक्षराणि ॥ बुद्धिवृद्धगुपद्देशः-बुद्धि झी वृद्धिक्षे लिये उपदेश । विश्वना शुरस्र्थ पितई पुजैन्य भूरिधायसम्। वित्रो श्र्वस्य सुतर्दे पृथिवीं भूश्विर्पसम् ॥ १ ॥ द्धिम। शुरस्र्य। पितर्राम्। पुर्जन्य। भूरि-धायलम् । विद्मी । ਝ ਬੁਝਾਦ ਕੀਜ਼ ਜੁ-ਚ ll ኝ በ भाषार्थ-(शरस्य) शत्रु नाश्क [[वान्झधारी] शूर पुरुप के (पितरम्) रक्षक, पिता (पर्जन्यम्) सीचने वाले मेध रुप (भूरिधायसम्) वहुत प्रकार स्मरणः । वाचः+पतिः ॥ म० १ ॥ चाण्याः पालयिता, परमेश्रः । उप । समीपे । आदरेण । हृयतास् । इन्-तोद अद्वियतु स्मरतु। शुतेन । मं० २ । अधीतेन, शस्त्रविज्ञानेन। शस्+गामेमहि । खम पूर्वकात् गम्ल संगतौं-आशीर्शिब्दि। समी गम्युच्छिप्रच्छि० । पा० १ । ३ ।।२६। इति अत्मनेपदम DuDDDuD DDGG tL gg BD D DDDBD DDSS DDDDDS संगता भूयास्म। भा+वि+राधिधि । शध संसिद्ध 1 विराध वियोंगे लुलि, आरंभमेण्दमेकवचनम् हझगमश्च । माङि लुङ्। पा० ३।। ३ । १७५ ॥ इति लुङ्। न माङयोगे। पा० ६। ४ ।।७४। इति मtडि, अटोऽभाचः : अहं वियत्कोमा भूवम। −G .९•---निषद्म ॥ चिद्द शाने-ल६ः श्रदादित्वात्। शपो लुक्॥ द्वग्रञ्चोऽतस्तिङः !