पृष्ठम्:अथर्ववेदभाष्यम् भागः १.pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

सू० २ - पयर्न काश्ख्म् ( 3 ) माननीया माना, (एथिवीम) विख्यात वा विस्तीर्ण पृथिवीरूप (भूरेिषर्पसम) ག་ས་ག་ཀུ་ཤོ་ཆེ་གྲུལ ft་མཐར་། བ (ཨ་ भली भांति (विधा उ) छम जानने शी [! & ዘ भावार्य-जैसे मेय, जल की घप करके और पृथ्वी, अस आदि उत्पन्न करके भाणियों का बड़ा उपकार करनी है, वैसे ही वह जगदीश्वर परम्रह्म सब मेच,पृथ्विी श्रादि लोक लोकान्तर्गे कर घरण और पोपश्धा नियम पूर्वक करता है। जितेन्द्रिय शूरवीर विद्वान पुरुप उस परम्रह्म को अपने पिता के समान रक्षक, और भाता के समान माननीय और मान कच्तईं जान कर (मूरिधाया:) . ਸ . श्बूद) ऋदोरप। पा०६1 १।५७ ! इति श्रु हिंसे-अए। शशुनाशकस्यवाणस्य। श्राथवा, शारो घाणः, तद्य्स्यास्ति । श्रर्श श्रादिभ्योऽच् । पा.०५ ।। २ । १२७) इति मत्यर्धे' अच्t घाणवत्तः शरपुरुपस्य । पित्तरम् । नमृनेरृत्वधृ ० { उ० २ ।। &५ । इति पा रक्षणे-वृन् था तुच्य् निपातनात साधु । रक्षकम । जनकम । पर्जन्यम् । पर्यति सिञ्चति सृष्टि' करोतीति पर्जन्यः। पर्जन्यः । उ० ३ 1 १०३ ।। इति पृथु सेचने-अन्य प्रत्यय, पस्य जकारन् । पर्जत्यस्तूपेराद्यन्तधिपरीतस्य " DDD BDDD DDuuDu DBD DuDD DuuD D DDDu uueBL LLLLLL सेचकम् । मेधम् ! मेघघद. उपर्कक्षरम् । भूरि-धायञ्चस् । चद्दिद्दाधाभ्यश्छृन्दस्ति 1 उ० ४ ।। २२१ । इति भूरि+द्बुधाश् धारणयोपगायोः दाने च-अरृतुम्, संच ख्रित । श्राती युक्र्. विशछतोः ! पर० ।।७॥ ३1 ३३1इति युक्॥घठ्ठपदार्थDDD DiD DD DuDDS DDD DDD DuuST S DDD जानीन एव ! खु । छछु । अस्य । शरस्थ । मातरम् 1 मान्यते पूज्यते सा माता । नन्तृनष्ट्रक्चन्दृ। उ० २ 1 &u । इति भानपूजायाम्-नॄन्वा द्रृच्.निपातः । माननीयम्. जननीम्.' पृथिवीम् ॥ १ । । ३० ।। ३ प्रथिम्नदिध्रस्ज्ञां सम्मः सारण सलोपश्च। उ० १ : २८ 1 इति प्रथ मख्याने-कु। वीतो गुएचचनात्। DBB 00SS gg DDBD LDSuDuB DD BuD DD TDD S DDS प्रथते विस्तीर्णां भवतीति पृथिवी । प्रर्थेः पिवन्पवन्वनः संप्रसारणं च । ggD S EEDS uu D DD DDgqSDDDS DuDBLBD DuD पिद्ौरादिभ्यश्च । पाe ४ ।१। ४१ । इति झीए। भूमिम। भूरिषइ छणचन्तम् । भूरि धर्पचम्। प्रियते स्वीक्रियते तन्। वर्षों रूपम-निघ०३।।७। कृश्य रूप