पृष्ठम्:अथर्ववेदभाष्यम् भागः १.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

( . ) प्रथर्ववन्दभाष्यै मृ’ २ अनेक प्रकार से पोषण करने वाला और (भूरियपाँ) अनेक पम्तुओं से युना होकर परोपकार में सदा प्रसन्न रहे ॥ * h ज्याँके परेिं णी नुमाश्मनि तन्वं कृधि। वीडुर्वरीयोऽर्तीर्पु द्वेष्यांस्या कृष्धि ॥ २ ॥ श्याँके परि। नु। नुम्। अश्यानम्। तन्र्पण । कुधि । पुँीडुः। वरीयः प्ररौतीः॥अर्पा द्वंर्षंश्चि॥ प्रा । फुधि ॥ २ ॥ भाष्ट्रार्थ- हे इन्द्र] (ज्याय) जय के लिये (म:) दम पी (परि) ग्लयथा (नम) त्सुका,(तन्वम्) [मारें]श्रीरक्रै (श्राश्मानम्}पत्थरता [ग्4टद्र; (ஜி) DD SiDLS LS Diu DDu uBDLl D DuDu uB uDDDSS uuD DDD (अप८ अपदत्य) हटाकर (वरीय:) पहुत दृर (प्राकृधि) thरदे ॥ २ में DDS SDD DD uDuD DDD DDD DD DD BDDLDD DD SDDDLL DDDDD और (नम) तू झुका। यह अर्थ प्रयुक यारो । भावार्य-परमेश्यर में पूर्ण पिश्यास करके भमुष्य मात्मयान और शरीर चल प्राप्त करें और सय विरोधी यी भिन्टावै । DDD DuDSiDu DBkL DL D Du uBS DDuDuSiBuBDS i S BDS मूर्राणि बद्धनि रूपाणि घस्तुनि यस्मिन्, स भूरियप । अनेफजस्नुयुक परमेश्वरम॥ २-ष्धाके । ज्या जयतेर्या जिनातेव प्रजाधयतीपूर्निति घा-नेिश्o & ! DD DDDSDS DLL LLS EEDS DgmuD D DDuSuBDDS DLDDD S सतम्यधिकरणे च। पाc ६ ॥ ३ ॥ ३६ । अन। निमित्तान् कर्मसंयोमें सप्तमी धतथ्या। पार्तिकम। इति निमिते सप्तमी । जयनिमितें==जयार्थम । थला १। १ 1 ३: ज्या-स्वाथेकिन, टाप च। जयसाधने [डभे पर्जन्यपृथिव्यौ}-नियाँ द्वितीयाग्विचनम्। परि परितः सर्चतः । नः १ श्रप्रस्मान् । नाम नमय, प्र.ि कुरु 1 अश्मानस्। अशि शकिम्यां छन्दसि। उ० ४ , १४.७ । इति अशो ध्याप्ती या श्रीश मोजने--मनिन्, श्रश्मा मेघनाम-निघ० १ 1 १० 1 पापाणिं, प्रस्तरंचद् छ्द्म् । तन्वम् ॥ १ । १ । १ छंदस्ति यण् । उदात्तस्यरत्योर्यणः स्याप्तॊऽनुदात्तल्य { पाro SLLLLLLLL DDu uDD DDSDuDB TD DBSDBiiSDD SBBBBBB वीडु ॥ शूलीञ्छु? । उ० १ । ७ । इति धील संस्तम्भे-उ, लस्य ष्रद्धः । यलुः