पृष्ठम्:अथर्ववेदभाष्यम् भागः १.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

( የo ) अथर्ववेदभाष्मैं ঘুও 'শ भावार्थ-मघ दोनों ओर ले (आध्यात्मिक घा आधिभौतिक) घोर संग्राम होता हो, युद्धिमान चतुर सेनापति देखा साइस करे कि सब योद्धा लोग उस ' की घड़ाई करें, और वह परमेश्वर का सहारा लेकर और अपने माण घायु फी साधकर शत्रुओं को निरुत्साद फरवे और जय प्रास करके आनन्द मोगे ॥३॥ निरुक्त अध्याय २, जड ६ और ५ के अनुसार (कृत) कर अर्थ [धलय] इस लिये है कि उस से शत्रु छेवा जाता है और (ग) कर नाम चिल्ला इसलिये है कि उस से वार्ण को चलाते हैं। r ~~ यथुट्टा दां चं पृथ्रिुर्वीं चुन्तस्तिष्ठंति तेर्जनम् ॥ पृश्ञा रोर्गं चाखुात्रं चुान्तस्तिष्ट्तु मुञ्ज् इत् ॥ ४ ॥ यथt । दद्यास् ।घु । पुख्रिवीम्॥ चुः। शुन्तुः तिष्ठति । सैंर्जानम् । DDuuuuDuTDDLmLkDuuDuDSuD D DBEL भाषार्थ-यधा) जैसे (तेजनम) प्रकाश (यां च) सूर्य लोक (ज) और स्फुर संचलने-चअर्थे कविधानम, १ प्रतिस्कुरणम, स्फूर्तियुक्तम्। झरम् । मo १। शत्रुछेदकम्। वाणधारक शुरम। अर्चन्ति । पूजयन्ति, स्तुचन्ति স্বাস্ত্ৰন্থ। ক্ষু মনী-দ্ধিম, ऋकार-उरु वाश्चतम्॥ ऋ +भा दीप्तौ वा भ्रू सत्तDDuiD DS DBBD DDBDBD D DBuL DDD S DDDD DDD भान्तीति धर्त्तेन भान्तीति धर्त्तेन भवन्तीति वा-निec ११ ।। १५ ।।ऋभुः-मेघावीनिष्ठo३।१५। उरूभासनम्, ऋतेन सल्येन भान्तं भवन्तं वा मेधाचिनम्...' शरुम् ॥ श्रृस्टुस्नि०िउo१। १०।इति श्रुर्द्दिसायाम्-उ प्रत्यथः। छेदर्कं वाणम् झस्मदे अस्मत्तः यवय ॥ यु मिश्रणामिश्रणयोः-ख्रिच-लोद् । पृथक्कुरु। दिद्युम् ॥ द्युतिगमिळुवीतां ङे च । वार्त्तिनुम्...। पाro ३ । २ । १७८ । इति द्युत। दौ-करें। द्योतते उज्श्वतत्चात् 1 अथवा वो अघखण्द्धने-फिप। द्यति खण्डयक्ति शब्यून्। पृषोदराविः । तत्पश्छान्दसः । विद्युत्, यच्छ्रः, निश्चेo २ 1 २० 1चज्रम। इन्द्र । DDJS DDDDDLL DD uD DBDDuu STiLLS uiDDDDL पा०६1 १। १९७। इस्ते निर्वाद प्रायुदात्तत्वे प्रान्ते आमन्वितत्वात्सर्वानुदाDSS DDuDDDuDDBBBuBDDDuDBDuuDDD qD पाo ५ । २ । &६ । वायुर्वेन्द्रो धान्तरिक्षस्थान-निय० । ७ ।। ५ । हे परमैश्वर्य। वस्. बायो, हे जीव। 8-2T । बेन प्रकारेण । द्यान् t गमैडः। उo २।। ६७ ॥ इति प्राइ