पृष्ठम्:अथर्ववेदभाष्यम् भागः १.pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

सूप् ३ मयर्मकाण्डम् ( ፃፂ ) {gधिवीम) पृथिवी लोक के (अन्त:) वीच में (तिgति) रहता है1 (एच) वैसे Č (मुक्षः) श्रॊधने धाला परमेश्वर [षा औयध!(६६) भी (रोगं च)। शरीरं भंगः। (च) और (आश्नावम.) रुधिर के यहाव घा भाव के (अन्त:) वीच में (तिgत) स्थित हर्घे ॥ ४ ॥ भावार्थ-जो भयुष्य अपने याहिरी और भीतरी झेशी में (मुद्ध) दृदय संशोधक परमेश्वर का स्मरण रखते हैं वे दु:खों से पार होकर तेजस्वी होते हैं। अथवा जैसे सक्थ (मुझ) संशोधक औपधि से याहिरी और भीतरी रोग का प्रतीकार करता है. वैसे ही आचार्य विद्यम प्रकाश से प्रद्धचारी के अज्ञान का नाश करता हैं॥ ४॥ DD DDD D DDkukSiD DDD D DgDLLDD ED D अथत चांस अर्थ किया है वह असंगत है। सूतम ३ ॥ १-é h पर्जन्यादी देवताः ।.९-५ पंतिः ८x५, ६- अनुष्टु लन्दः, ८ x ४ अर्क्षरपि ॥ शान्तिकरणम्-शान्ति के लिये उपदेश। ਹੁ ਰੇਜ ਰੇ ਰੁਕੇ । ਕਦੀ ਯੁਧ । ਰੇਥੇ ਜੀ अहिर्ट अस्तु बालिर्ति ॥ १ ॥ w लकान्यत दीप्ती-डो प्रत्यय । स्वर्यलोकम। पृथिवीम् । मं० २ । मख्यार्ता विस्तीणं बाभूमिम् । प्रान्तः । श्रम गतौ-अरन्.क्षुडाग्गः । प्रन्तरान्तरेण युक्तॊ पा० २ ३ 1४ । इति छन्दसि मध्यशब्दस्य पर्यायवाचकत्चात् अन्तर इति शब्देन सह द्वितीया 1 क्योर्मध्ये। तिष्ठति । वर्तते। तेजनमू। नपुंसकम.। . तिल तीव्शीकरणे-प्युट्। तेवः प्रकाशः 1 एव । निपातस्य च। पा० ६।३। ६३६ । इति लृन् इस्सि दीर्घम् ! एवम्, तथा। रीगम्। पद रुजविशस्यशे बना। gGGSDSSS0SSSDD ED DuD DuD uD DuSTOD S DDB BDS iBuiiS प्रास्त्रावम् । श्याऽऽदूव्याघ्रालू० । पा० ३ ॥ १ ॥ १४५ । স্থনি স্থাৎ +যন্ত स्रमणे-एा प्रत्ययः। अचो ध्णिति। पा०७ (२।१९।।इति वृद्धि। श्रास्नुषम्।ेष्ठं रादिच्ञयणम् । ग्राधातम् । मुञ्जः ॥ मुञ्ज्ज्यते सृज्यते श्रनेन भुजि मार्जने श्मेधने-अच, परमेश्वर संशोधक पदार्थों घा। इह। एव। अपि।