पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् | श्ये॒नः । अस । गायत्रऽव॑न्दाः । अनु॑ । त्वा॒ । आ । र॒भे । स्व॒स्ति । मा । सम् । व॒हु । अ॒स्य । य॒ज्ञस्य॑ । उ॒ऽऋ । स्वाहा॑ ॥ 3 ॥ [अ० ५. सू° ४४.]२२१ हे प्रात:सवनात्मक यज्ञ त्वं श्येनः शंसनीयगतिः पक्षिविशेषः तद्वत् शीघ्रगमनः असि । कीदृशस्वम् । गायत्रच्छन्दाः । गायत्र्येव गाय- त्रम् । हु“छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसंख्यानम्" इति स्वार्थिकः अण् प्रत्ययः छु । स्तुतशस्त्रादिषु गायत्रम् एव छन्दो यस्मिन् सवने स तथोक्तः । अल्पाक्षराया अपि गायत्र्याः प्रथमं यज्ञसंबन्धः सोमाहरणनिमित्तकः । तथा च तैत्तिरीयकम् । “ब्रह्मवादिनो वदन्नि । क- "स्मात् सत्याद् गायत्री कनिष्ठा छन्दसां सती यज्ञमुखं परीयायेति । यदेवा- “दः सोमम् आहरत् तस्माद् यज्ञमुखं पर्येत्” इति [तै°० सं०६. १.६.४] । यद्वा श्येनाकारेण चीयमानोनि: श्येनः । ते हि । 'श्येनचितं चि- न्वीत सुवर्गकामः । श्येनो वै वयसां पतिष्ठ: " इति [तै० सं० ५.४.११. १] । स चाग्निः गायत्रच्छन्दाः | गायत्र्यास्तस्य च प्रजापतिमुखात् सहो- त्पत्तेः । ईदृशं त्वा त्वाम् अन्वा रभे दण्डवद् आधारत्वेन परिगृह्णामि । अतः अस्य अनुष्ठीयमानस्य [यज्ञस्य ] उहचि । उत्तमा अवसानवर्तिनी ऋक् उदृक् । तवाचिना अनेन शब्देन यागसमाप्तिर्लक्ष्यते । समाप्तौ स्वस्ति क्षेमेण मा मां सं वह सम्यक् प्रापय | स्वाहा इदं हविः स्वा- हुतम् अस्तु । यद्वा स्वैव वाक् एवम् आहेति स्वाहाशब्दस्यार्थः । 66 ८८ था च यास्कः । स्वा वाग् आहेति वा स्वं माहेति वेति [नि°४.२०] । तन्मूलभूता श्रुतिरेवम् आम्नायते । 'स्वैव ते वाम् इत्यव्रवीत् । सोजु- होत स्वाहेति" इति [ नै० ब्रा०२.१.२.३]४ ॥ 66 द्वितीया || ऋ॒भुर॑सि॒ जग॑च्छन्द॒ा अनु वा र॑भे । स्व॒स्तं॑ि मा॒ा सं व॑ह॒ास्य य॒ज्ञस्य॒ोहचि॒ स्वाहा॑ ॥ २ ॥ ऋ॒भुः । अ॑सि॒ । जग॑त् छन्दः । अनु॑ । त्वा । आ । रभे । स्व॒स्ति । मान सम् | वह॒ । अस्य॒ । य॒ज्ञस्य॑ । उऽऋ । स्वाहा॑ ॥ २ ॥