पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९t अथर्वसंहिताभाष्ये क्षादेव शिर: अर्दयन् हिंसन् तथा अप्ससा । रूपनामैतत् । स्वकीयेन भास्वररूपेण कृत्स्त्रशरीरेण अप्सः दाह्यशरीरस्य यद्वा महीरुहादे: स्वरू- पम् अर्दयन हिंसन् अयम् अग्नि: हरितेभिः हरितैर्बभ्रुवर्णैः आसभिः आस्यै: अंशून् सोमलतादिकान् बिभस्ति भक्षयति ॥ षष्ठी ॥ सुप॒र्णा वाच॑मऋ॒तोप॒ द्य॑व्या॑व॒रे कृष्ण इष॒रा अनर्तषुः । नि यन्त्रियन्त्युप॑रस्य॒ निष्कृतं पुरूं रेतो दधिरे सूर्यश्रित॑ः ॥ ३ ॥ सु॒ऽप॒र्णाः । वाच॑म् । अऋ॒त । उप॑ । वि॑ि । आऽखरे | कृष्णः । इषिराः । अ॒नति॑षुः । नि । यत् । नि॒ऽयन्त । उप॑रस्य । निःऽकृ॑तिम् । पुरु । रेत॑ः । द॒धिरे । सू॒- र्यः ॥ ३ ॥ 66 ङि "" यः । हे अग्ने सुपर्णा: शोभनपतंना: श्येनवत् शीघ्रव्यापनशीलास्वदीया ज्वा ला: वाचम् अऋत दाहजन्यं ध्वनिविशेषम् अकृषत । करोतेर्लु- 'मन्त्रे घस" इति लेर्लुक् । आखरे । [आखर: ] आ- वासस्थानम् । ॐ “डरो वक्तव्यः इति आङ्पूर्वात खनेर्डरप्रत्य- आखरे आवासस्थाने कृष्णाः । लुप्तोपमम् एतत् । कृष्ण- मृगा इव दिवि आकाशे इषिरा: गमनशीला दीप्तयः उपेत्य अनर्तिषुः नृत्यन्ति स्म । * नृती गात्रविनामे । ताश्च ज्वाला वह- लधूमोत्पादनेन उपरस्य मेघस्य । उपर उपलो मेघो भवतीति निरुक्तम [ नि०२, २१]४ । निष्कृतिम निर्माणं नितरां यत् य- स्माद् नियन्ति निर्गच्छन्ति तस्मात् हे असे त्वदीया एव दीप्तय: सूर्यश्रितः आदित्यमण्डलं प्राप्ताः सत्यः पुंरु बहुलं रेत: सर्वप्राण्युपादानभूतं वृष्ट्यु- दकं दधिरे जगदुत्पादनार्थ धारयन्ति ॥ [ इति ] चतुर्थ सूक्तम् ॥ १ So all our Vaidikas and MSs. See Sayana. २A निःकुं. ३KV We with ABBDKR SC.. पुरु. 1 The text too in S' बिभस्ति. eS' 'उरु.