पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० अपर्वसंहिताभाष्ये “त्योषधिभिः सुरां संधीयमानां वायोः पूतः [६. ५१] इति सोमातिपूतस्य पाव्यसानाम् "

" इति हि वैतानसूत्रम् [वै० ५.३] ॥

तत्र प्रथमा || ह॒तं ति॒र्दै स॑म॒ङ्कमा॒खुमश्वना॑ द्वि॒िन्तं शिरो॒ अपि॑ पृ॒ष्टीः शृणीतम् । यवा॒न्नेदानपि॑ नह्यतं॒ मुख॒मथाभ॑यं कृणुतं धा॒न्याय ॥ १ ॥ ह॒तम् । त॒र्दम् । स॒मऽअ॒ङ्कम् । आ॒खुम् । अवि॑ना । द्वि॒िन्तम् । शिर॑ः । अ पिं । पृ॒ष्टी: । शृ॒णी॒ीत॒म् । यवा॑न् । न । इत् । अदा॑न् । अपि॑ । न॒द्य॒त॒म् । मुर्खम् । अर्थ | अभ॑यम् । कृणुतम् । धान्यायि ॥ १॥ नर्द 66 श्य गच्छन्तम् । हे अश्विना अश्विनौ एतत्संज्ञौ देवौ तर्दम हिं[सकम ] | हिंसायाम् इत्यस्मात् पचाद्यच् है । समग्रम समञ्चनं बिलं संप्रवि- संपूर्वाद् अञ्चते: “पुंसि संज्ञायाम्" इति घः । “चजोः कु घिण्ण्यतोः” इति कुवम् ॐ । एवंभूतम् आखुं हतम् ना- शयतम् । * हन्तेर्लोटि अदादित्वात् शपो लुकि “अनुदात्तोपदेश " इत्यादिना अनुनासिकलोपः । आ समन्तात् खनतीति आखुः । खनु अवदारणे । आङ्पूर्वाद् अस्माद् “आङ्परयोः खनिशूभ्यां डिच्च" [उ° १. ३३] इति उ प्रत्यय: टिलोपश्च हु ॥ हननप्रकार: प्रतिपाद्यते छिन्तम् इत्यादिना ] | तस्याखोः शिरविन्तम् द्विधा कुरुतम् । छि- दिर् द्वैधीकरणे | लोणमध्यमपुरुषद्विवचने “श्न सोरलोप: " इति अका- रलोपः । पृष्टी: पार्श्वास्थीन्यपि तत्संबन्धीनि शृणीतम् हिंस्तं चू- र्णीकुरुतम् । हिंसायाम् । प्वादित्वाद् हूस्वः ४ । आखु: नेत अदाँत नैव भक्षयेत् अस्मदीयं ब्रीह्यादिकम् इत्यभिमेत्य हे अश्विनौ युंवां तदीयं मुखम् आस्यम् अपि नतम् अपिनद्धं पिहितं कुरुतम् । एवं कृत्वा अथ अनन्तरम् अस्मदीयाय धान्याय वीहियवादि- रूपाय अभयम् तत्कृतभयराहित्यं कृणुतम् कुरुतम् ॥ 66 Mss. २ K V छित्तं. KP छ्रिनं. • KC पृष्टी:. ५ P सुखम् १ Such is the accent of all our Vaidikas and We with ABDRSPJCs Cr. ३ PK छिन.