पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथवेसंहिताभाष्ये

अत्र 'आ यं विशन्ति [ ६. २. २] इत्यनया ऋचा राक्षसकृतपीडाप रिहारार्थं पक्षिनीडकाष्ठपकं क्षीरौदनं संपात्य अभिमनल्य अश्नीयात् । सु- त्रितं हि । 'आ यं विशन्तीति वयोनिवेशनभृतं क्षीरौदनम् अश्नाति' इति [ कौ° ४. ५]॥


यद्यपि अस्मिन् काण्डे प्रायेण सर्वाणि सूक्तानि तृचात्मकान्येव तथापि अध्यापकसंप्रदायानुरोधेन तृचद्वयम् एकीकृत्य सूक्तवेन व्यवह्रियते ।

तत्र प्रथमा ॥

दोषो गांय बृहद् गय शुमद्धेहि
आथर्वण स्तुहि देवं सवितारम् ॥ १ ॥

दोषो इतैि । गाय । बृहत् । गाय । युऽमत् । धेहि ।
आथर्वणं । स्तुहि । देवम् । सवितारम ॥ १ ॥

हे आथर्वण अथर्वणः पुत्र । ‘‘‘ तस्यापत्यम् ’ ” इति अणि ‘‘अन्” इति प्रकृतिभावात् टिलोपाभावः । स च अथर्वणः पुत्रो द- ध्यङ् नाम महर्षिः । तथा च तैतिरीयकम् । ‘‘प्रजापतिर्वा अथर्वा अ प्तिरेव दध्यङथर्वणः” इति [तै० सं० ५. ६. ६.३]। निगमश्च भवति । ‘‘ तम् उ त्वा दध्यङ् ऋषिः पुत्र ईधे अथर्वणः” इति [ऋ०६. १६ १४]४ । हे तादृश आथर्वण महषं दोषो । दोषाशब्दो रात्रि- वाची । स च अधिकरणप्रधानः । उशब्दः अण्यै । दोषा रात्रौ । अ पिशब्दाद् अहनि । अहोरात्रोपलर्नेि सर्वस्मिन्नपि काले गाय स्तुत्युप- योगीनि सामानि उच्चारय । ‘‘वृहत्साम तथा सानाम्’ इति [भ° { ° १०• ३५] यद् भगवतोक्तं बृहत्साम्नः माधान्यं तत् ख्यापयितुं विशेषतो निर्दिशति वृहद् गायेति । ‘‘वाम् इद्धि हवामहे ॐ [ ऋ° ६. ४६.१ ] इत्यस्याम् ऋचि उत्पन्नं साम वृहत् । तद्धि सर्वसोमयागानां प्रकृतिभूते प्रथमप्रयोज्येनिटो माध्यंदिनसवने पृष्ठस्तोत्रेषु विकल्पेन प्रथमं प्रयुज्यते ।


१ so we divided with all mr \Vaidika aan MS. It with the text as given in siyaza' (nyntary. (५०० . २ P PJ K C आथर्वणः .


1 S क्षीरोद. १