पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । द्वितीया ॥ तर्दु है पत॑ङ्ग है जभ्य॑ हा उपेकस। ब्र॒ह्मेवासस्थितं ह॒विरन॑दन्त इ॒मान् यवा॒ानहि॑सन्तो अ॒पोदित ॥ २ ॥ तदे॑ । है । पत॑ङ्ग । है । जभ्य॑ । है । उप॑ऽक्कसं । ब्रह्मोऽइ॑व । अस॑म्ऽस्थितम् । ह॒विः । अन॑दन्तः । इ॒मान् । यवा॑न् । अहि॑- सन्तः । अपऽउदित ॥ २ ॥ [अ०५. सू० ५०.] २२३ १०१ हैशब्द: हेशब्दबद् आभिमुख्यकरणे । हे तर्द हिंसक आखो हे पत- ङ्ग शलभ हे जभ्य उपद्रवकारित्वाद् अस्माभिर्हिस्य युष्माकं हननाय इ- दम अस्मदीयम् अश्विभ्यां होतव्यं हविः ब्रह्मेव असंस्थितम् “महद् भयं वज्रम् उद्यतम्' [ क॰ व॰ ६.२] इत्याद्युपनिषत्प्रसिद्धं जगत्कारणं ब्रह्मं अपरिसमाप्तं दुष्प्रधर्षे भवति एवम् इदं हविर्वर्तत इत्यर्थः । अतः अस्य हविषो होमात् प्रागेव अॅपक्कस: अदग्भाः सन्तः इमान् अस्मदीयान् यवान् सस्यविशेषान् अनुदन्तः अमेरयन्तः अहिंसन्तः अविनाशयन्तो यू- यम् अपोदित अस्मात् स्थानाद् अपगता भवत ॥ "" तृतीया || तदा॑पते॒ वधा॑पते॒ तृष्ट॑जम्भा॒ आ शृ॒णोत मे । य आ॑र॒ण्या व्यद्वरा ये के च स्य व्यरास्तासन् जम्भयामसि ॥ ३ ॥ तऽ । ऽयते । तृष्ट॑ऽजम्भाः । आ । शृणो । मे । । ये । आ॒र॒ण्याः । वि॒ऽअह॑राः । ये । के । च॒ । स्थ । वि॒ऽअद्व॑राः । तान् । स- वा॑न् । जम्भयाम॑सि॒ ॥ ३ ॥ हे तपते तर्दानां हिंसकानाम आखूनां स्वामिन् हे वघापते । अव मन्ति अवबाधन्त इति वघाः पतङ्गादयः ॐ अवपूर्वात् हन्तेः “डो- 66 १ C- ज॑भ्यः॒, Init Cr la- जभ्यं in the pala- २ B उपक्कसु. Siyana अपक्वस: We with AB BDKKRSPPJVC-Cr. MSS. A BB KRSV. ६ CP अध्वराः. Such is the accent of all our Vaidikas and ४ So we rith A BÉDKKR SPêJvc.. DK सर्व ज. We with