पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० ५१.]२२४ षष्ठं काण्डम् | १०३ । आप॑ः । अ॒स्मान् । मा॒तर॑ । सु॒द॒य॒न्तु॒ । घृ॒तेन॑ । नः॒ । घृ॒त॒ऽध्वः । पु॒न॒न्तु॒ । विश्व॑म् । हि । रि॒प्रम् । प्र॒ऽवह॑न्ति । दे॒वीः । उत् । इत् । आ॒भ्यः॒ । शुत्रि॑ । आ । पूतः । ए॒मि॒ ॥ २ ॥ मातरः विश्वस्य जगतो जनन्य आप: अव्देवता अरतान् सूदयन्तु क्षा- लयन्तु पापरहितान् शुद्धान् कुर्वन्तु । * सूद क्षरणे । तथा घृ- 66 तप्वः क्षरणस्वभाव आत्मीयो रसो घृतम् तेन कृत्स्नं जगत् पुनन्तीति घृ- तप्वः | तादृश्य आप: घृतेन क्षरणशीलेन सारेण नः अस्मान् पुनन्तु शुद्धान् कुर्वन्तु । पूञ् पवने । प्वादीनां ह्रस्व: इति हूस्व- लम् । कस्माद् एवं प्रार्थ्यत इति तत्राह विश्वं हीति | हि यस्माद् देवी: देव्यः देवतारूपा आप: विश्वम् सर्वे रिमम् | पापनामैतत् । पो रिप्रम् इति पापनामनी भवतः इति यास्कवचनात् [नि० ४. २१] । स्नानाचमनप्रोक्षणादिकारिणां जनानां कृत्स्त्रं पापं प्रवहन्ति प्रक्षालयन्ति । प्रकर्षेण अपगमयन्तीत्यर्थः । ईदृशीषु अप्सु स्नातोहं शुचिः शुद्धो भूत्वा आभ्य अद्भ्यः सकाशात पूतः कर्मयोग्यः सन् उदैमि उ- दागच्छामि । ॐ इत् इति अवधारणे ॥ 29 षष्ठी ॥ यत् किं चेदं च॑रुण दैव्ये॒ जने॑भिद्रोहं म॑नु॒ष्याश्चर॑न्ति । अचि॑ित्या चेत् तत् धर्मा युयोपम मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥ ३॥ यत् । किम् । च॒ । इ॒दम् । व॒रु॒ण॒ । दैव्ये॑ । जने॑ । अ॒भि॒ऽद्रोहम् । म॒नु॒ष्यः । चरन्ति । 7 अचि॑ित्या । च॒ | इत् । तव॑ । धर्म॑ । यु॑यो॒ोपि॒म । मा । नः॒ । तस्मा॑त् । एन॑सः । दे॒व । रीरिषः ॥ ३ ॥ हे वरुण स्वभ॑वानाम् अपाम् अधिपते दैव्ये देवसंबन्धिनि जने प्रा- णिजाते विषये यक्किमपि इदम अभिद्रोहम अपराधजनितम् एनः म नुष्याश्चरन्ति अनुनिष्ठन्ति । तस्माद् एनस इत्युत्तरत्र संबन्धः । वयमपि 1S' स्वभावा.